________________ 30/2 __चंदावेज्झयं पइण्णयं [1] जगमत्ययत्थयाणं विगसियवरनाण-दंसणधराणं / नाणुज्जोयगराणं लोगम्मि नमो जिनवराणं / / [7 इणमो सुणह महत्थं निस्संदं मोक्खमग्गसुत्तस्स | विगहनियत्तियचित्ता सोऊण य मा पमाइत्था / / [3] विनयं आयरियगुणे सीसगुणे विणयनिग्गहगुणे य | नाणगुणे चरणगुणे मरणगुणे एत्थ वोच्छामि || [4] जो परिभवइ मणूसो आयरियं जत्थ सिक्खए विज्जं / तस्स गहिया वि विज्जा दुःक्खेण वि अप्फला होइ / / [1] थद्धो विणयविहूणो न लभइ कित्तिं जसं च लोगम्मि | जो परिभवं करेई गुरूण गरुयाए कम्माणं / / [6] सव्वत्थ लभेज्ज नरो विस्संभं सच्चयं च कित्तिं च / जो गुरुजणोवइलै विज्जं विणएण गेण्हेज्ज || [7] अविणीयस्स पणस्सइ जइ वि न नस्सइ न नज्जइं गुणेहिं विज्जा सुसिक्खिया वि हु गुरुपरिभवबुद्धिदोसेणं / / [8] विज्जा मणुसरियव्वा न दुव्विणीयस्स होइ दायव्वा | [दीपरत्नसागर-संशोधितः ..... 'आगम सूत्र 302 चंदावेज्झयं' Page 3