________________
बालब्रह्मचारी श्री नेमिनाथाय नमः
१६ सूरपन्नत्ति - पंचमं उवंगसुत्तं
पढमं पाहुडं
[] पढमं पाहुडपाहुडं []
[१] नमो अरिहंताणं, तेणं कालेणं तेणं समएणं मिहिला नामं नयरी होत्था - रिद्धत्थिमियसमिद्धा पमुइयजणजाणवया जाव पासादीया दरिसणिज्जा अभिरुवा पडिरूवा तीसे णं मिहिलाए नय बहिया उत्तरपुरत्थमि दिसीभाए एत्थ णं माणिभद्दे नामं चेइए होत्था - वण्णओ तीसे णं मिहिलाए जियसत्तू नामं राया धारिणी नामं देवी वण्णओ तेणं कालेणं तेणं समएणं तम्मि माणिभद्दे चेइए सामी समोसढे परिसा निग्गया धम्मो कहिओ जाव राया जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ।
[4]
[७]
नमो नमो निम्मलदंसणस्स
[8]
[२] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूती नामं अणगारे गोयमेगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए० जाव एवं वयासी- ।
[3]
कइ मंडलाइ वच्चइ तिरिच्छा कि वगच्छइ ओभासइ केवइयं सेयाइ किं ते संठिई । [४] कहिं पडिहया लेसा कहं ते ओयसंठिती के सूरियं वरयंति कहं ते उदयसंठिती कतिकट्ठा पोरिसिच्छाया जोगे किं ते आहिए के ते संवच्छराणादी कइ संवच्छराइ य कहं चंदमसो वुड्ढी कया ते दोसिणा बहू । के सिग्घगई वुत्ते कहं दोसिणलक्खणं चयणोववाते उच्चत्ते सूरिया कति आहिया अनुभावे के व सेवुत्त एवमेयाइं वीसई [८] वड्ढोवुड्ढी मुहत्ताणमद्धमंडलसंठिई
[&]
के ते चिण्णं परियर अंतरं किं चरंति य । ओगाहइ केवइयं केवइयं च विकंपइ मंडलाण य संठाणे विक्खंभो अट्ठ पाहुडा I
I
[१०] छप्पं च य सत्तेव य अट्ठ य तिण्णि य हवंतिपडिवत्ती
|
O
[दीपरत्नसागर संशोधितः]
ॐ ह्रीं नमो पवयणस्स
०
पढमस्स पाहुडस्स उहवंति एयाओ पडिवत्ती I [११] पडिवत्तीओ उदए तह अत्थमणेसु य
भेयघाए कण्णकला मुहुत्ताण गईइ य [१२] निक्खममाणे सिग्घगई पविसंते मंदगईइ य ।
[2]
[१६-सूरपन्नत्ति]