________________
अलोए अत्थि जीवा अत्थि अजीवा अत्थि बंधे अत्थि मोक्खे अत्थि पुन्ने अत्थि पावे अत्थि आसवे अत्थि संवरे अत्थि वेयणा अत्थि निज्जरा अत्थि अरहंता अत्थि चक्कवट्टी अत्थि बलदेवा अत्थि वासुदेवा अत्थि नरगा अत्थि नेरइया अत्थि तिरिक्खजोणिया अत्थि तिरिक्खजोणिणीओ अत्थि माया अत्थि पिया अत्थि रिसओ अत्थि देवा अत्थि देवलोया अत्थि सिद्धा अत्थि सिद्धी अत्थि परिनिव्वाणे अत्थि परिनिव्वुया अत्थि पाणाइवाए मुसावाए अदत्तादाने मेहुणे परिग्गहे अत्थि कोहे माने माया लोभे जाव मिच्छादंसणसल्ले ।
अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदत्तादानवेरमणे मेहुणवेरमणे परिग्गहवेरमणे अत्थि कोहविवेगे जाव मिच्छादसणसल्लविवेगे सव्वं अत्थिभावं अत्थि त्ति वयइ सव्वं नत्थिभावं नत्थि त्ति वयइ सुचिण्णा कम्मा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णफला भवंति फुसइ पुन्नपावे पच्चायति जीवा सफले कल्लाणपावए ।
धम्ममाइक्खइ- इणमेव निग्गंथे पावयणे सच्चे अनुत्तरे केवलिए संसुद्धे पडिपुन्ने नेयाउए सल्लगत्तेणं सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे इत्थंठिया जीवा सिझंति बुज्झंति मुच्चंति परिनिव्यं सव्वदुक्खाणमंतं करेंति ।
एगच्चा पुण एगे भयंतारो पुव्वकम्मावसेसेणं अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति-महढिएसु महज्जुइएसु महब्बलेसु महायसेसु महासोक्खेसु महाणुभागेसु दूरंगइएसु चिरट्ठिइएसु, ते णं तत्थ देवा भवंति महिढिया जाव चिरट्ठिया हार-विराइयवच्छा जाव पभासेमाणा कप्पोवगा गतिकल्लाणा आगमेसिभद्दा जाव पडिरूवा ।
तमाइक्खड्-एवं खलु चउहिं ठाणेहिं जीवा नेरइयत्ताए कम्मं पकरेंति-पकरेत्ता नेरइएस उववज्जंति तं जहा- महारंभयाए महापरिग्गहयाए पंचिंदियवहेणं कुणिमाहारेणं [एवं एएणं अभिलावेणं तिरिक्खजोणिएसु उववज्जंति तं जहा- माइल्लयाए अलियवयणेणं उक्कंचणयाए वंचणयाए, एवं मणुस्सेसुपगइभद्दयाए पगइविणीययाए साणुक्कोस-याए अमच्छरिययाए, देवेसु सरागसंजमेणं संजमासंजमेणं अकामनिज्जराए बालवतवोकम्मेणं तमाइक्खड़ ।
[३५] जह नरगा गम्मती जे नरगा जा य वेयणा नरए |
सारीरमाणसाइं दुक्खाइं तिरिक्खजोणीए । सूत्तं-३६
[३६] माणुस्सं अणिच्चं वाहि-जहा-मरण-वेयणा-पउरं ।
देवे य देवलोए देविड़ढिं देवसोक्खाई ।। [३७] नरगं तिरिक्खजोणिं माणुसभावं च देवलोगं च ।
सिद्धे य सिद्धवसहिं चज्जीवणियं परिकहेइ ।। [३८] जह जीवा वज्झंती मुच्चंती जह य संकिलिस्संति ।
जह दुक्खाणं अंतं करेंति केई अपडिबद्धा ।। [३९] अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेति ।
जह वेरग्गमुवगया कम्मसमुग्गं विहाडेंति ।। [४०] जह रागेणं कडाणं कम्माणं पावगो फलविवागो जह य परिहीणकम्मा सिद्धा
आइक्खइ, तं जहा- अगारधम्म अणगारधम्म य अणगारधम्मो ताव-इह
मेव
[दीपरत्नसागर संशोधितः]
[21]
[१२-उववाइयं]