________________
[१३] जइ णं भंते उक्खेवओ० एवं खलु जंबू ! तेणं कालेणं तेणं समएणं काकंदी नयरी, जियसत्तू राया, तत्थ णं काकंदीए नयरीए भद्दा नामं सत्थवाही परिवसइ - अड्ढा०, तीसे णं भद्दा सत्थवाहीए पुत्ते सुनक्खत्ते नामं दारए होत्था - अहीण० जाव सुरूवे पंचधाइपरिक्खित्ते जहा- धण्णो, बत्तीस दाओ जाव उप्पिं पासायवडेंसए विहरति,
तेणं कालेणं तेणं समएणं समोसरणं जहा धन्नो तहा सुनक्खत्ते वि निग्गए जहा
थावच्चा
वग्गो-३, अज्झयणं - १
पुत्तस्स तहा निक्खमणं जाव अणगारे जाए इरियासमिए जाव गुत्तबंभयारी, तए णं से सुनक्खत्ते जं चेव दिवस समणस्स भगवओ महावीरस्स अंतिए मुंडे जाव पव्वइए, तं चेव दिवसं अभिग्गहं तहेव जाव बिलमिव पन्नगभूएणं अप्पाणेणं आहारं आहारेइ आहारेत्ता संजमेणं जाव विहरइ, सामी बहिया जणवयविहारं विहरइ एक्कारस अंगाई अहिज्जइ संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।
तणं से सुनते अणगारे तेणं ओरालेणं तवोकम्मेमं जहा खंदओ० तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया, राया निग्गओ, धम्मकहा, राया पडिगओ, परिसा पडिगया, तए णं तस्स सुनक्खत्तस्स अण्णया कयाइ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स जहा - खंदयस्स बहू वासा परियाओ गोयमपुच्छा कहेइ जाव सव्वट्ठिसिद्धे विमाणे देवत्ताए उववण्णे, तेत्तीसं सागरोवमाइं ठिई, महाविदेहे वासे सिज्झिइ । एवं सुनक्खत्तगमेणं सेसा वि अट्ठ अज्झयणा भाणियव्वा, नवरं आणुपुव्वीए दोणि रायगिहे दोण्णि साकेते दोण्णि वाणियग्गामे नवमो हत्थिणपुरे दसमो रायगिहे नवण्हं भद्दाओ जणणीओ, नवह वि बत्तीसओ दाओ, नवण्हं निक्खमणं, थावच्चापुत्तस्स सरिसं वेहल्लस्स पिया करेइ छम्मासा वेहल्लए, नव धण्णे, सेसाणं बहू वासा मासं संलेहणा सव्वट्ठसिद्धे, सव्वे महाविदेहे सिज्झिस्संति ।
एवं खलु जंबू! समणेणं भगवया महवीरेणं आइगरेणं तित्थगरेणं सहसंबुद्धेणं लोगनाहेणं लोगप्पदीवेणं लोगपज्जोयगरेणं अभयदपणं सरणदपणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदसणं धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदंसणधरेणं जिणेणं जावणेणं बुद्धेणं बोहएणं मुत्तेणं मोयएणं तिण्णेणं तारएणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपत्तेणं अनुत्तरोववाइयदसाणं तच्चस्स वग्गस्स अयमट्ठे पन्नत्ते ।
[अनुत्तरोववाइयदसाणं एगो सुयखंधो, तिण्णि वग्गा, तिसु चेव दिवसेसु उद्दिसिज्जंति, तत्थ पढमे वग्गे दस उद्देसगा, बिइए तेरस, तइए वग्गे दसउद्देसगा सेसं जहा नायाधम्मकहाणं] • तच्चो वग्गो समत्तो •
मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च तइओ वग्गो समत्तो
अनुत्तरोववाइयदसाओ नवमं अंगसुत्तं
[दीपरत्नसागर संशोधितः ]
समत्तं
[8]
[९-अनुत्तरोववाईयदसाओ]