________________
तणं से कण्हे वासुदेवे कल्लं पाउप्पभायाए जाव जलंते, ण्हाए जाव विभूसिए, हत्थिखंधवरगए सकोरेंट- मल्लदामेणं छत्तेणं धरेज्जमाणेणं सेयवर चामराहिं उद्धव्वमाणीहिं महया भडचडगरपहकर - वंद परिक्खित्ते बारवइं नयरिं मज्झंमज्झेणं जेणेव अरहा अरिट्ठनेमिं तेणेव पहारेत्थ गमणाए ।
तए णं से कण्हे वासुदेवे बारवईए नयरीए मज्झमज्झेणं निग्गच्छमाणे एक्कं पुरिसं जुण्णं जरा-उज्जरिय-देहं जाव किलंतं महइमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहिया रत्थापहाओ अंतोगिहं अनुप्पविसमाणं पासइ, तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अनुकंपणट्ठाए हत्थिखंधवरगए वग्गो-३, अज्झयणं-८
चेव एगं इट्टगं गेण्हइ गेण्हित्त बहिया रत्थापहाओ अंतोगिहं अनुप्पवेसेइ, तए णं कण्हेणं वासुदेवेणं गा इट्टगाए गहियाए समाणीए अणेगेहिं पुरिससएहिं से महालए इट्टगस्स रासी बहिया रत्थापहाओ अंतोघरंसि अनुपसि ।
तणं से कहे वासुदेवे बारवईए नयरीए मज्झमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव अरहा अरिट्ठनेमि तेणेव उवागए उवागच्छित्ता जाव वंदइ नंसइ वंदित्ता नमंसित्ता गयसुकुमालं अणगारं अपासमाणे अरहं अरिट्ठनेमिं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी- कहि णं भंते! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अमगारे जं णं अहं वंदामि नम॑सामि ।
तए णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं वयासी- साहिए णं कण्हा! गयसुकुमालेणं अणगारेणं अप्पणो अट्ठे, तए णं से कण्हे वासुदेवे अरहं अरिट्ठनेमिं एवं वयासी- कहण्णं भंते! गयसूमा-लेणं अणगारेणं साहिए अप्पणो अट्ठे? तए णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं वयासी एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं ममं कल्लं पच्चावरण्हकालसमयंसि वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- इच्छामि णं भंते! जाव उवसंपज्जित्ता णं विहरइ तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासइ पासित्ता आसुरूत्ते जाव सिद्धे । तं एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं साहिए अप्पणो अट्ठे, त णं से कण्हे वासुदेवे अरहं अरिट्ठनेमिं एवं वयासी केस णं भंते! से पुरिसे अपत्थियपत्थिए जाव परिवज्जिए जेणं ममं सहोदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियाओ ववरोवेइ, तए णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं वयासी- मा णं कण्हा! तुमं तस्स पुरिसस्स पदोसमावज्जाहि, एवं खलु कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिण्णे, कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिण्णे,
तए णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं वयासी- से नूणं कण्हा ! तुमं ममं पायवंद हव्वागच्छमाणे बारवईए नयरीए एगं पुरिसं पाससि जाव अनुपवेसिए, जहा- णं कण्हा! तुमं तस्स पुरिसस्स साहिज्जे दिण्णे एवामेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभव-सयसहस्स-संचियं कम्मं उदीरेमाणेणं बहुकम्मणिज्जरत्थं साहिज्जे दिणे ।
तणं से कहे वासुदेवे अरहं अरिट्ठनेमिं एवं वयासी- से णं भंते! पुरिसे मए कहं जाणियव्वे? तए णं अरहा अरिट्ठनेमि कण्हं वासुदेवं एवं वयासी- जे णं कण्हा ! तुमं बारवईए नय अनुप्पविसमाणं पासेत्ता ठियए चेव ठिइभेएणं कालं करिस्सइ तण्णं तुमं जाणिज्जासि एसं णं से पुरिसे, तणं से कहे वासुदेवे अरहं अरिट्ठनेमिं वंदइ नमसइ वंदित्ता नेमंसित्ता जेणेव आभिसेयं हत्थिरयणं तेणेव उवागच्छड् उवागच्छित्ता हत्थिं दुरुहइ दुरुहित्ता जेणेव बारवई नयरी जेणेव सए गिहे तेणेव पहारेत्थ गमणाए ।
[ दीपरत्नसागर संशोधितः ]
[10]
[८-अंतगडदसाओ]