________________
पद्मपुराणम् ।
५११
पंचविंशतितम पर्व दृष्टा विज्ञानमेषामतिशयसहितं सर्वशास्त्रेषु राजा।।
संप्राप्तस्तोषमग्न्यं सुतनयविनयोदारचेष्टाहृतात्मा ।। चक्रे पूजासमेतं गुरुषु गुणगणज्ञानपांडित्ययुक्तो।।
यातं त्युत्क्रम्य वांछाविभवमतितरां दानविख्यातकीर्तिः ॥ ५८ ॥ ज्ञानं संप्राप्य किंचिद् व्रजति परमतां तुल्यमन्यत्र यातं ।
तावत्वेनापि नेति कचिदपि पुरुषे कर्मवैषम्ययोगात् ।। अत्यंत स्फीतिमेति स्फटिकगिरितटे तुल्यमन्यत्र देशे ।।
यात्येकांतेन नाशं तिमिरवति रवेरंशुवृंदं खगौषैः ।। ५९ ॥ इत्यार्षे रविषेणाचार्यप्रोक्त पदाचरिते चतुर्धातृसंभवाभिधानं नाम पंचविंशतितमं पर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org