________________
पद्मपुराणम् ।
५०१
चतुर्विंशतितम पर्व। पौर्वापर्याधरस्तुर्यद्वीपदेशादिभेदतः । स्वभावावस्थिते लोके बभूवास्यास्तदुत्तमं ॥ ७२ ॥ संवाहनकला द्वेधा तत्रैका कर्मसंश्रया । शयौपचारिका चान्या प्रथमा तु चतुर्विधा ॥ ७३ ।। त्वमांसास्थिमनःसौख्यादेते त्वासामुपाक्रमाः । सम्पृष्टं च गृहीतं च भुक्तितं जलितं तथा ७४ आहतं भंगितं विद्धं पीडितं भिन्नपाटितं । मृदुमध्यप्रकृष्टत्वात्तत्पुनर्भिद्यते त्रिधा ।। ७५ ॥ त्वक्सुखं सुकुमारं तु मध्यमं मांससौख्यकृत् । उत्कृष्टमस्थिसौख्याय मृदुगीति मनःसुखं ॥७६॥ दोषास्तस्या प्रतीयं यल्लोम्नामुद्वर्तनं तथा । निमांसपीडितं वाढं केशाकर्षणमद्भुतं ॥ ७७ ।। भ्रष्टप्राप्तममार्गेण प्रघ्रातमतिभुग्नकं । आदेशाहतमत्यर्थमवसुप्तप्रतीपकं ॥ ७८ ॥ एभिर्दोषैर्विनिर्मुक्तं सुकुमारमतीव च । योग्यदेशप्रसुक्तं च ज्ञाताकूतं च शोभनं ॥ ७९ ॥ करणैर्विविधैर्यातु जन्यते चित्तसौख्यदा । संवाहनावगम्या सा शय्योपचरणात्मिका ॥ ८० ॥ संवाहनकलामेतामंगप्रत्यंगगोचरां । अवैदसौ यथा कन्या नान्या नारी तथा धनं ।। ८१ ॥ शरीरवेषसंस्कारकौशलं च कला परा । मानमूर्द्धजवासादि निरचैषीदिमां च सा ।। ८२ ॥ एवमाद्याः कलाश्चारुशीला लोकमनोहराः । अदीधरत्समस्ताः सा विनयोत्तमभूषणाः ॥ ८३ ।। कलागुणाभिरूपं च समुद्भूता त्रिविष्टपे । अद्वितीया बभौ तस्याः कीर्तिराकृष्टमानसा ॥ ८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org