________________
[७७]
चोवीसी
उत्फुल्लनेत्राः सुरराजराजयः, प्रोल्लासिरोमांचविवृद्धमूर्त्तयः, त्वां पूजयेयुः सुरपादपस्रजांपुंजेन दूरेभगवन् ! पराः प्रजाः... ३ पापादपायो नपरः परोभवेदेको ह्युपायस्तदपासने भवे, यतेपदांभोजविलोकनं हितं तत्तात्त्विकैर्देव ! तदैव संश्रितं....४ बिंदारसस्येव सुवर्ण संचयः, स्यादेकवाक्यादपि ते महोदयः, तत्त्वां भजे कथविभो ! निरंतर, संपूर्णमूलातियैर्म नोहरं ....५ अरमाथ [१८]
,
मानवदानवदैवतवंद्यं,
श्री अरनाथमनंतमुदारं, कोपविमुक्तममानममायं,
तत्त्वकलाकुशलैरभिनंद्यं, भावभरेण भजामिमुदारं....१ नाथमलोभममोहमकार्य,
देवमरागमनीहमकामं, नौमि विशुद्धगुणैरभिरामं .... २
राजसुदर्शनवंशवतंसं,
सिद्धिवधूरमणं
रमणीयं
दर्शन दूरितदुरितमहसं, नाथममुं नमत स्मरणीयं..... सप्तदशाग्रगतं जिनराजं,
सप्तमचक्रधरं गुणभाजं, अष्टम नोहरसिद्धि निधानं, ध्यानगतं तनवानिविमानं....४ कोमलकांचनकांतिशरीरं, कर्म महाबलभंजदधीरं, श्रीअरनाथमुपास्य गभीरं, साधुलभेय भवोदधितीरं.... ५ मल्लिनाथ तु [ १६ ]
समुल्लसन्मल्लिसुम स्रजा समः दधद्यशोरा शिरनंत विक्रमः, क्रमप्रणामप्रवणामरेश्वरस्तनोतु मल्लिः कुशलं जगद्गुरुः.... १ सखीन्नृपानुषङ्गिजपूर्वजन्मनः, षडंतरंगारिवशीकृतात्मनः, भवानतानीत् शिवराज्य संगतान होगुरूणामविनाशिमित्रता....२ तनोति वश्यं भुवनं यथा स्मरः, स्त्रियं तु तामेव निरूप्य विद्वरः, अपाहर संजगदीशकामिनां (तां) ततोमहीयश्चरित्रं महात्मनां... जिनैः परैर्या प्रयतैदिनै र्घनैरघानि भावारिचमूस्तपोधनैः, जिगाय चैकेन दिनेन तां भवानहोऽद्भुता ते गुरुसत्त्वता ध्रुवा..४ जिनेन्द्र मल्लिन पकुंभ संभवस्तमोब्धिशोषेऽपि च कुंभसंभवः, बिभर्तु भद्राणि स कामकुंभतः, श्रियाधिकःकुंभसुलक्ष्मशोभितः..५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org