________________
उत्तरज्झयणाणि
७०२
परिशिष्ट ६: तुलनात्मक अध्ययन
वंतासी पुरिसो रायं ! न सो होइ पसंसिओ। माहणेण परिच्चत्तं, धणं आदाउमिच्छसि ।। (१४ । ३८) सामिसं कुललं दिस्स, बज्झमाणं निरामिसं। आमिसं सव्वमुज्झित्ता, विहरिस्सामि निरामिसा ।। (१४ । ४६) नागो व्व बंधणं छित्ता, अप्पणो वसहिं वए। एवं पत्थं महाराय ! उसुयारि त्ति मे सुयं ।। (१४ । ४८) करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो। नमी राया विदेहेसु, गंधारेसु य नग्गई।। एए नरिंदवसभा, निक्वंता जिणसासणे। पुत्ते रज्जे ठवित्ताणं, सामण्णे पज्जुवट्टिया।। (१८ । ४५,४६) जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य। अहो दुक्खो हु संसारो, जत्थ कीसंति जंतवो।। (१६।१५) अप्पा नई वेयरणी, अप्पा मे कूडसामली। अप्पा कामदुहा धेणू, अप्पा मे नन्दणं वणं ।। अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य। अप्पा मित्तममित्तं च, दुप्पट्टियसुपट्ठिओ।। (२०।३६,३७)
अवमी ब्राह्मणो कामे, ते त्वं पच्चावमिस्ससि। वन्तादो पुरिसो राज, न सो होति पसंसियो।। (जातक ५०६।१८) सामिषं कुररं दृष्ट्वा, बध्यमानं निरामिषैः । आमिषस्य परित्यगात्, कुररः सुखमेधते ।। (शान्तिपर्व १७८ । ६) इदं वत्वा महाराज एसुकारी दिसम्पति, रट्ठ हित्वान पब्बजि नागो छेत्वा व वन्धनं ।। (जातक ५०६।२०) करण्डु कलिङ्गानं गन्धारानञ्च नग्गजो, निमिराजा विदेहानं पञ्चालानञ्च दुमुक्खो, एते रट्टानि हित्वान पबजिंसु अकिञ्चना। (जातक ४०८।५)
जातिपि दुक्खा जरापि दुक्खा, व्याधिपि दुक्खा मरणंपि दुक्खं ।। (महावग्ग १।६।१६) अत्ता हि अत्तनो नाथो, को हि नाथो परो सिया। अत्तना व सुदन्तेन, नाथं लभति दुल्लभं ।। अत्तना व कतं पापं, अत्तजं अत्तसम्भवं। अभिमन्थति दुम्मेधं, वजिरं वस्ममयं मणिं ।। अत्तना व कतं पापं, अत्तना संकिलिस्सति। अत्तना अकतं पापं, अत्तना व विसुज्झति।। सुद्धि असुद्धि पच्चत्तं, नाझो अझं विसोधये।। (धम्मपद १२ । ४,५,६) उद्धरेदात्मनात्मानं, नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।। बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ।। (गीता ६।५,६) दिसो दिसं यन्तं कयिरा, वेरी वा पन वेरिनं। मिच्छापणिहितं चित्तं, पापियो नं ततो करे ।। (धम्मपद ३।१०)
न त अरी कंठछेत्ता करेइ, जं से करे अप्पणिया दुरप्पा । से नाहिई मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो।। (२०। ४८) दुविहं खवेकण य पुण्णपावं, निरंगणे सव्वओ विप्पमुक्के। तरित्ता समुद्दे व महाभवोघ, समुद्दपाले अपुणागमं गए।। (२१।२४)
यदा पश्यः पश्यते रुक्मवर्ण, करिमीशं पुरुषं ब्रह्मयोनिम्। तना विद्वान् पुण्यपापे विधूय, निरञ्जनं परमं साभ्यमुपैति।।
(मुण्डकोपनिषद् ३।१।३) धिरत्थु तं विसं वन्तं यमहं जीवितकारणा। वन्तं पच्चावमिस्सामि मतम्मे जीविता वरं ।। (विसवन्त जातक ६६)
धिरत्थु ते जसोकामी ! जो तं जीवियकारणा। वंतं इच्छसि आवेउ, सेयं ते मरणं भवे।। (२२ । ४२)
अग्निहोत्तमुहा वेया, जन्नट्टी वेयसां मुहं। नक्खताण मुहं चंदो, धम्माणं कासवो मुहं ।। (२५ । १६)
अग्निहुत्तमुखा यञ्जा, सावित्ती छन्दसो मुखं । राजा मुखं मनुस्सानं, नदीनं सागरो मुखं ।। नक्खत्तानं मुखं चन्दो, आदिच्चो तपतं मुखं । पुजं आकंखमानानं, संघोवे यजत मुखं ।। (सुत्तनिपात ३३।२०,२१)
निधाय दंडं भूतेसु, तसेसु थावरेसु च। यो हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणं ।। (धम्मपद २६ । २३)
तसपाणे वियाणेत्ता, संगहेण य थावरे। जो न हिंसइ तिविहेणं, तं वयं बूप भाहणं ।। (२५। २२) कोहा वा जइ वा हासा, लोहा वा जइ वा भया। मुसं न वयई जो उ, तं वयं बूम माहणं ।। (२५ । २३)
अकक्कसं विज्ञापनि, गिरं सच्चं उदीरये। याय नाभिसजे किंचि, तमहं ब्रूमि ब्राह्मणं ।। (धम्मपद २६।२६)
जहा पोम जले जायं, नोवलिप्पइ वारिणा। एवं अलित्तो कामेहि, तं वयं बूम माहणं ।। (२५ । २६) न वि मुंडिएण समणो, न ओंकारेण बंभणो। न मुणी रण्णवासेणं, कुसचीरेण न तावसो।। (२५।२६)
वारिपोक्खरपत्ते व, आरग्गेरिव सासपो। यो न लिप्पति कामेसु, तमहं ब्रूमि ब्राह्मणं।। न मुण्डकेण समणो, अब्बतो अलिकं भर्ण। इच्छालाभसमापन्नो, समणो किं भविस्सति।। न तेन भिक्खु होति, यावता भिक्खते परे। विस्स धम्म समादाय, भिक्खु होति न तावता ।। (धम्मपद १६६,११)
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org