________________
उत्तरज्झयणाणि
सायमसायं च आहियं
सायरसइडिउं सायरस उ बहू भैया सायागारविए एगे
सारभंडाणि नीणेइ
सारहिं इणमब्बवी
सारहिस्स पणामए
सारीरमाणसा चैव
सारीरमाणसे दुक्खे सावए आसि वाणिए
सावए वाणिए घरं
सावए से विकोविए
सावज्जं वज्जए मुणी सावज्जजोगं परिवज्जयंतो सावत्थि नगरिमागए सासए जिणदेसिए सासं दासं व मन्नई सासणे विगयमोहाणं
सासयं परिनिन्दुए साहवो संजमुत्तरा साहस्सीए परिवुडो
साहस्सीओ समागया साहारणं जं च करेइ कम्म
साहारण सरीरा उ.
साहारण सरीरा य
साहाहि रुक्खो लहए समाहिं
साहियं पलिओवमं
साहियं सागरं एक्कं
साहिया दुन्नि सागरा साहिया सागरा सत्त साहु गोयम ! पन्ना ते
साहुणा विम्हयन्निओ
साहुस्स तस्स वयणं अकाउं
साहुस्स दरिसणे तस्स
साहु अन्नोत्थ वच्चउ साहू कल्लाण मन्नई साहू कहय पुच्छिओ
सिंगबेरे तहेव य
सिंगारत्थं न धाराए
सिंचामि सययं देहं
सिक्खए नीइकोविए सिक्सीलेत्ति दुबई सिक्खित्ता संजमं तवं सिज्झते जुगवं दुवे सिज्झिस्संति तहापरे सिणाणं नो वि पत्थए सित्ता नो व डहंति मे
६८०
Jain Education International
२२-७ गुणजोगे ३६-२६४ सिद्धाणणंतभागो य ३३-७ सिद्धाणं नमो किच्चा २७-६ सिद्धाणेगविहा वृत्ता १६-२२ सिद्धाणोगाहणा भवे २२-१५ सिद्धा सिज्झति चाणेण २२-२० सिद्धिं गच्छसि नीरओ
१६-४५
२३-८०
सिद्धिं गोयम ! लोयं गच्छसि
सिद्धिं पत्ता अणुत्तरं
सिद्धिं पत्तो अणुत्तर
२१-१
२१-५ सिद्धिं वरगई गया २१-२ सिद्धिं संपाउणेज्जासि १- ३६ सिद्धिगई गए गोयमे २१-१३ सिद्धी लोगग्गमेव य २३-३ सिद्धे वा हवइ सासए १६-१७ सिद्धे हवइ नीरए
३६-६६
सीयं फुसइ एगया
३६-६३ १४- २६ ३६- २२३ सीयंति एगे बहु कायरा नरा ३६-२१६ सीयंति जत्था बहुकायरा नरा ३६-२२५ सीयच्छाए मणोरमे ३६-२२५ २३-२८,३४,३६, ४४,४६,५४,५६,६४,६६, ७४, ७६, ८५
सीयपिंडं पुराणकुम्मासं सीया उण्हा य निद्धा य सीया नीलवंतपवहा २०- १३ सीयाए जोयणे तत्तो १३- ३४ सीयारयणं तओ समारूढो १६-७ सीलं पडिलभे जओ २७-१२ सीलडूढं गुणआगरं
१-३६ सीलभूएण अप्पणा
१-३८ सिद्धे हवइ सासए १४- ५२ सिया हु केलाससमा असंखया ३५-२१ सिरे चूडामणी जहा ५-२० सिसुणागुव्व मट्टिय
२२-२३ सीउन्हं विविहं च दंसमसगं २३ १६ सीएण फरुसेण वा सीओदगं न सेविज्जा
४-४
२२-४८
सीओसिणा दंसमसा य फासा सीयं च सोवीरजवोदगं च
सीलवंता बहुस्सुया सीलवंता सवीसेसा सीलसहावहासविगहाहिं सीसं छेत्तूण भुज्ज़ई सीससंघसमाउले
२०- १ ३६-४८ ३६-६२,६४ १६-१७
६- ५८
१०-३५
२५-४३
२५-१५
३६-६६
१६- ६
२३-५१ २१-६
११- ४, ५ सीसेण एवं सरणं उवेह ५- २८ सीसे सो उ महप्पणो ३६-५३ सीहकण्णी नहेव य १६-१७ सीहे मियाण पवरे
२-६ सीहो व सद्देण न संतसेज्जा २३-५१ सुइं च लधुं सद्धं च
३१-२० सुई धम्मस्स दुल्लहा ३३-२४
१६- ६५ ३६-६३,६७ ११-३२
१०- ३७ २३-८३
१- ४८ १८- ५३
३- २०
परिशिष्ट १ पदानुक्रम
सुएण ओगाहई उ सम्मत्तं
सुंसुमारा य बोद्धव्वा
सुकडं तस्स सामण्णं
सुकडे त्ति सुपक्के त्ति
सुकहियमट्ठपओवसोहियं
सुकुमालं सुहोइयं सुकुमालो सुमजिओ
For Private & Personal Use Only
१६-३४
३५-१६
३४-३२
३४-६
३४-३
३४-५७
१६-१
१-३६
२२-४०
२०-५४; २५-३५
सुणगमडगस्स व जहा अहिमडस्स ३४-१६ सुगिट्टिए सुसि
१-३६ १-६
सुणियाभावं साणस्स
३२-१
२८-१
३६-१
३५-१
२०-१७
१-२३
२२-२०
३२-३
४-६
सुक्कझाणं झियाएज्जा
सुक्कलेसं तु परिणमे सुक्कलेसा उ वण्णओ सुक्कलेसा य छटा उ
सुग्गइं उववज्जई बहुसो
सुग्गीवे नयरे रम्म
सुच्छिन्ने सुहडे मडे
सुट्टिया नियमव्वए
सुट्टु मे उवदंसिय
६-४८ २२-१०
५- १० १५-४
१- २७ सुणेह जिणभासिय
सुणेह एगग्गहियं हियत्थं
२-४ सुणेह मे एगमणा इओ
सुणेह मेगग्गमणा
२१- १८ १५-१३
सुणेह मे महाराय !
२-६ २०- ३८
सुतं अत्यं च तदुभयं सुत्तगं च महायसो
२१-१७
सुत्तत्थ संचिंतणया थिई य सुत्तेसु यावी पडिबुद्धजीवी
६-६
८- १२ सुदिट्ठपरमत्थसेवणा वा वि ३६-२० सुदुल्लहं लहिउं बोहिलाभ ११-२८ सुद्दो हवइ कम्मुणा ३६-६१ सुद्धेसणाओ नच्चाणं २२- २२ १-७ १६- ५
सुद्धोदए य उस्से
सुपरिच्चाई दमं चरे
सुप्पियस्सावि मित्तस्स
२७-१७ सुगंधपरिणामा ५-२६, २२-३२
सुमहं मंदरे गिरी ७-२१ सुमिण लक्ष्णदंडवत्युविज्ज ३६-२६३ सुयं आभिणिबोहियं ७-३ सुयं आभिनिबोहियं २३-३,७,१५ सुयं मे आउ ! तेगं भगवया एवं १६ सू० १ २१-१ सुयं लद्धुं न मज्जई ३६-६६ सुयं लद्धूण मज्जई
१२-२८
११- २० सुयं विणयं च गाहिए
२१-१४
सुयतुंडपईवनिभा
३-१०
सुयधम्मं खलु चरित्तधम्मं च
३-८
२८-२१
३६-१७२
२-१६
१-३६
१०-३७
२०-४
२८-२८ 919-9 २५-३१ ८-११
३६-८५
१८-४३
११-८
३६-१७
११-२६
१५-७
३३-४
२८-४
२ सू० १; २६ सू० १
११-११
99-19
१७-४
३४-७
२८-२७
www.jainelibrary.org