________________
उत्तरज्झयणाणि
६७६
परिशिष्ट १: पदानुक्रम
३४-५
विणिहम्मति पाणिणो ३-६ विसएहि अरज्जंतो १६-६ वेयण वेयावच्चे
२६-३२ विणीयविणए दंते ३४-२७ विसं तालउडं जहा १६-१३ वेयणा अणुभविउं जे
२०-३१ वित्त कामे य भुजिया ७-८ विसं तु पीयं जह कालकूड २०-४४ वेयणाए दुहट्ठिए
२-३२ वित्ते अचोइए निच्चं १-४४ विसन्ना पावकम्मे हिं ६-१० वेयणाओ अणंतसो
१६-४५ वित्ते गिद्धे य इत्थिसु ५-१० विसप्पे सव्वओधारे ३५-१२ वेयणा परमदारुणा
२०-२१ वित्तेण ताणं न लभे पमत्ते ४-५ विसमं मग्गमोइण्णो ५-१४ वेयणा मे खयं गया
२०-३३ वित्थाररुइ त्ति नायव्वो २८-२४ विसमसीला य भिक्खुणो
५-१६ वेयणा विउला इओ
२०-३२ वित्थिपणे दूरमोगाढे . . २४-१८ विसालकित्ती य तहोसुयारो १४-३ वेयणा वेइया मए
१६-७१,७४ विन्नाणेण समागम्म २३-३१ विसालिसेहिं सीलेहिं ३-१४ वेयणिज्जं तहा मोहं
३३-२ विन्नाय पवितक्कियं २३-१४ विसीयई सिढिले आउयंमि
४-६ वेयणिज्जे तहेव य
३३-२० विप्पओगमुवागया १३-८ विसेसे किंनु कारणं? २३-१३,२४,३० वेयणीयं पि य दुविहं
३३-७ विप्पजहे तहाविहं भिक्खू ६-४ विसोहेज्ज जयं जई
२४-१२ वेया अहीया न भवंति ताणं १४-१२ विप्पमुच्चइ पंडिए २४-२७,३०-३७ विहगइव विप्पमुक्को
२०-६० वेयाणं च महं बूहि
२५-१४ विप्पमुच्चइ पंडिओ ३१-२१ विहम्माणो किलिस्सई २७-३ वेयावच्चं तमाहियं
३०-३३ विप्पसण्णमणाघायं ५-१८ विहरइ महिं महप्पा २७-१७ वेयावच्चं तहेव सज्झाओ
३०-३० विप्पसीएज्ज मेहावी ५-३० विहरइ वसुहं विगयमोहो २०-६० वेयावच्चम्मि दसविहे
३०-३३ विप्फुरंतो अणेगसो १६-५४ विहरामि अहं मुणी! २३-३८,४१ वेयावच्चेणं भंते! जीवे--- २६
२६ सू०४४ विभूसं परिवजजेज्जा १६-६ विहरामि जहक्कम २३-४३ वेयावच्चे निउत्तेणं
२६-१० विमणो विसण्णो अह माहणो सो १२-३० विहरामि जहानाय
२३-४६ वेयावच्चे व सज्झाए
२६-६ विम्हावेंतो य परं ३६-२६३ विहरामि महामुणी! २३-४८ वेरत्तियं पि कालं
२६-२० वियडस्सेसणं चरे २-४ विहरिस्सामि निरामिसा १४-४६ वेराणुबुद्धा नरयं उति
४-२ विययपक्खी य बोद्धव्वा ३६-१८८ विहरेज्ज कामेसु असज्जमाणो ३२-५ वेरुलियनिद्धसंकासा वियरिज्जइ खज्जइ भूज्जई य १२-१० विहरेज्ज पच्छा य जहासुहं तु १७-१ वेवमाणी निसीयई
२२-३५ वियाणिया दुक्खविवद्धणं घणं १६-६८ विहाणाई सहस्ससो ३६-८३,६१,१०५, वेसं तं होइ मूढाणं
१-२६ वियाहिओ जं समुविच्च सत्ता ३२-१११
११६,१२५,१३५,१४४,१५४,१६६, वेसं होइ असाहुणो विरई अबंभचेरस्स
१६-२८ १७८,१८७,१६४,२०३,२४७ वोच्छामि अणुपुचसो
२४-१६ विरए आयरक्खिए २-१५ विहारं विहरए मुणी २६-३५ वोछिंद सिणेहमप्पणो
१०-२८ विरए आयहिए पहाणवं २१-२१ विहारजत्तं निज्जाओ
२०-२ वोदाणेणं भंते! जीवे.' २६ सू०२६ विरए कयविक्कए ३५-१३ विहुणाहि रयं पुरे कर्ड
१०-३ वोसट्ठकाए विरेज्जा
३५-१६ विरए वेयवियायरक्खिए १५-२ वीदंसएहि जालेहिं १६-६५ वोसट्टकाओ सुइचत्तदेहो
१२-४२ विरओ धणपयणपरिग्गहाओ। १२-६ वीयरागयाए णं भंते !.... विरज्जमाणस्स य इंदियत्था ३२-१०६ वीयरागो अणासवो
३५-२१ विरत्तकामाण तवोधणाणं १३-१७ वीरियं उवओगो य २६-११ सई च जइ मुच्चेज्जा
२०-३२ विरत्ता उ न लग्गति २५-४१ वीरियं पुण दुल्लहं
३-१० स उज्जुभावं पडिवज्ज संजए २१-२० विरली अच्छिवेहए ३६-१४७ वीसई कोडिकोडिओ ३३-२३ सओरोहो य सपरियणो य
२०-५८ विलुत्तो विलवंतो हं १६-५८ वीसई सागरोवमा ३६-२३२ संकट्ठाणाणि सव्वाणि
१६-१४ विवज्जणा बालजणस्स दूरा ___३२-३ वीसं इत्थियासु य
३६-५१ संकप्पेण विहन्नसि
६-५१ विवडइ विद्धंसइ ते सरीरयं १०-२७ वीसं तु सागराई
३६-२३१ संकमाणो तणुं चरे
१४-४७ विवन्नसारो वणिओ व्व पोए १४-३० वुग्गहे कलहे रत्ते
१७-१२ संकरदूसं परिहरिय कंठे
१२-६ विवादं च उदीरेइ १७-१२ वुच्छं तेसि चउव्विहं ३६-१५८,१७३,१६२ संकहं च अभिक्खणं
१६-३ विविच्च कम्मुणो हेउं ६-१४ १८६,२१७ संकाभीओ न गच्छेज्जा
२-२१ विवित्तलयणाइ भएज्ज ताई २१-२२ वुच्छामि अणुपुव्वसो ३०-२६३६-४७,१०६ संखिज्जकालमुक्कोसं ३६-१३३,१४२,१५२ विवित्तवासो मुणिणं पसत्थो ३२-१६ वुच्छामि सोवागनिवेसणेसु १३-१६ संखंककुंदसंकासा
३४-६,३६-६१ विवित्तसयणासणं ३०-२८ वुज्झमाणाण पाणिणं २३-६५,६८ संखचक्कगयाधरे
११-२१ विवित्तसयणासणयाए णं भंते !... २६ सू० ३२ वेएज्ज निज्जरापेही
२-३७ संखाईया लोगा
३४-३३ विवित्तसेज्जासणजंतियाणं ३२-१२ वेगेण य पहावई
२७-६ संखा उ कमसो तेसिं
३६-१६७ विविहं खाइमसाइमं परेसिं १५-११ वेमाणिया उ जे देवा
३६-२०६ संखा संखणगा तहा
३६-१२८ विविहाण व आसवाण जारिसओ ३४-१४ वेमायाहिं सिक्खाहिं
७-२० संखा संठाणमेव य
२८-१३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org