________________
उत्तरज्झयणाणि
६५२
परिशिष्ट १: पदानुक्रम
२४-२
कम्मप्पबीओ अवसो पयाइ १३-२४ कहं ते निज्जिया तुमे?
२३-३५ कायकिलेसं तमाहियं
३०-२७ कम्मसंगेहिं सम्मूढा ३-६ कहं धीरे अहेऊहिं १८-५३ कायकिलेसो संलीणया य
३०-८ कम्मसच्चा हु पाणिणो ७-२० कहं धीरो अहेऊहिं
१८-५१ कायगुत्तयाए णं भंते! जीवे किं...२६ सू०५६ कम्मस्स ते तस्स उ वेयकाले ४-४ कहं नाहो न विज्जई?
२०-१० कायगुत्ती य अट्ठमा कम्माणं तु पहाणाए ३-७ कहं नाहो भविस्ससि?
२०-१२ कायगुत्तो जिइंदिओ १२-३; २२-४७ कम्माणि बलवंति ह २५-२८ कहं पडियरसी बुद्धे? १८-२१ कायचिट्ठ पई भवे
३०-१२ कम्माणुहि अप्पणो ५-११ कहं पारं गमिस्ससि? २३-७० कायट्टिई आऊणं
३६-८६ कम्माणाणफला कडा २-४० कहं विज्झाविया तुमे? २३-५० कायट्टिई जलयराणं
३६-१७६ कम्मा नाणाविहा कटु ३-२ कहं विणीए त्ति वुच्चसि? १८-२१ कायट्टिई तेऊणं
३६-११४ कम्मा नियाणप्पगडा १३-८ कहं विप्पच्चओ न ते? २३-२४,३० कायट्टिई थलयराणं
३६-१८६ कम्मा मए पुरा कडा १३-६ कहं सुजठं कुसला वयंति? १२-४० कायट्टिई मणयाणं
३६-२०२ कम्मुणा उववायए १-४३ कहण्णु जिच्चमेलिक्खं
७-२२ कायट्टिई वाऊणं
३६-१२३ कम्मुणा तेण संजुत्तो १५-१७ कहिं पडिहया सिद्धा? ३६-५५ कायटिई खहयराणं
३६-१६३ कम्मुणा बंभणो होइ २५-३१ कहिं बोदिं चइत्ताणं? ३६-५५ कायठिई पणगाणं
३६-१०३ कम्मुणा होइ खत्तिओ २५-३१ कहिं मन्नेरिसिं रूवं १६-६ कायठिई पुढवीणं
३६-८१ कयकोउयमंगलो २२-६ कहिंसि ण्हाओ व रयं जहासि? १२-४५ कायव्वं अगिलायओ
२६-१० कयरे आगच्छइ दित्तरूवे
१२-६ कहिं सिद्धा पइट्ठिया? ३६-५५ कायसमाहारणयाए णं भंते ! २६ सू०५० कयरे खल ते थेरेहिं भगवंतेहिं १६ सू० २ कति ते एक्कमेक्कस्स
१३-३ कायसा वयसा मत्ते
५-१० कयरेण होमेण हुणासि जोइं? १२-४३ काउलेसं तु परिणमे
३४-२६ कायस्स फासं गहणं वयंति ३२-७४,७५ कयरे ते खलु बावीसं परीसहा...२ सू० २ काउलेसा उ वण्णओ
३४-६ कायस्स विउस्सग्गो
३०-३६ कयरे तमं इय अदंसणिज्जे १२-७ काउस्सग्गं तओ कुज्जा २६-३८,४१,४६,४६ कारणमि समट्टिए।
२६-३१ कायविक्कओ महादोसो ३५-१५ काउस्सग्गं तु पारित्ता
२६-५० कारुण्णदीणे हिरिमे वइस्से ३२-१०३ कयविक्कयम्मि वट्टतो ३५-१४ काउसग्गेणं भंते ! जीवे.... २६ सू० १३ कालओ जाव रीएज्जा
२४-७ करकण्डू कलिंगेसु
१८-४५ काऊए ठिई जहन्निया होई ३४-४१ कालओ भावओ तहा २४-६; ३६-३ करणसच्चेणं भंते | जीवे किं.... २६ सू०५२ काऊण य पयाहिणं
२०-७,५६ कालं अणंतमुक्कोसं
३६-१६३ करवत्तकरकयाईहिं १६-५१ काएण फासेज्ज परीसहाई २१-२२ काल तु पडिलेहए
२६-४५ करेज्ज सिद्धाण संथवं २६-५१ काए व आसा इहमागओ सि
१२-७ कालं तु पडिलेहिया
२६-४४ करेणुमग्गावहिए व नागे ३२-८६ काणणुज्जाणसोहिए।
१९-१ कालं संखाईयं
१०-५ से ८ करेंति भिउडि मुहे
२७-१३ का ते सुया? किं व ते कारिसंगं १२-४३ कालं संखिज्जसन्नियं १०-१०,११,१२ कलं अग्घइ सोलसिं ९-४४ कामं तु देवीहि विभूसियाहिं ३२-१६ कालं संपडिलेहए
२६-४२ कलंववालुया य १६-५० कामगिद्धे जहा बाले
५-४ कालकंखी परिब्बए
६-१४ कलहडमरवज्जए ११-१३ कामभोगरसन्नुणा १९-२८ कालधम्मे उव्वट्टिए
३५-२० कल्लाणं अदुव पावर्ग २-२३ कामभोगाणुराएणं
५-७ कालपडिलेहणयाए णं भंते !...२६ सू० १६ कल्लाणमणुसासंतो १-३८ कामभोगा य दुज्जया १६-१३ कालमणंतदूरंतं
१०-६ कविलेणं च विसुद्धपन्नेणं ८-२० कामभोगे परिच्चज्ज
१८-४८ कालमणंतमुक्कोसं
३६-१८६ कसं व दळुमाइण्णे १-१२ कामभोगे य दुच्चए
१४-४६ कालम्मि तम्मिसहरा भवंति १३-२२ कसायपच्चक्खाणेणं भंते ! जीवे... २६ सू० ३७ कामभोगेसु गिद्धेणं
१३-२८ कालिया जे अणागया कसायमोहणिज्जं तु ३३-१० कामभोगेसु मुच्छिओ
१३-२६ कालीपव्वंगसंकासे । कसाया अग्गिणो वुत्ता २३-५३ कामभोगेसु मुच्छिया १४-४३ काले कालं समायरे
१-३१ कसाया इंदियाणि य २३-३८ कामरागविवणिं
१६-२ कालेण काल विहरेज्ज रहें २१-१४ कसिणं पि जो इमं लोयं ८-१६ कामरागविवडणे ३५-५ कालेण निक्खमे भिक्खू
१-३१ कस्स अट्ठा इमे पाणा
कामरूवविउविणो ३-१५ कालेण य अहिज्जित्ता
१-१० कस्सट्ठाए व माहणे? १५-२१ कामरूवी भविस्ससि
६-५ कालेण य पडिक्कमे
१-३१ कस्स हेउं पुराकाउं ७-२४ कामा आसीविसोवमा ६-५३ काले य दिवसे वुत्ते
२४-५ कह अणाहो भवइ ?
२०-१५ कामाणुगिद्धिप्पभवं खु दुक्खं ३२-१६ काले विगराले फोक्कनासे कहं चरे? भिक्खु ! वयं जयामो? १२-४० कामे पत्थेमाणा
६-५३ कालो पुग्गलजंतवो
२८-७,८ कहं तं विहरसी? मुणी! २३-४० कामे संसारवड्डणे.
१४-४७ कालोमाणं मूणेयव्यो
३०-२० कहं तेण न हीरसि? २३-५५ कायं पवत्तमाणं तु
२४-२५ कालोवणीए सरीरस्स भए
१२-६
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org