________________
६२०
जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास सन्दर्भ सूची :१. C. D. Dalal, - "A Descriptive Catalogue of Manuscripts in the
Jain Bhandars at Pattan”, (Baroda 1937 A.D.) Pp. 395-396. वही, पृ० ३६६-३७०. सपादलक्षक्षोणीशसमक्षं जितवादिनाम् । श्रीधर्मघोषसूरीणां पट्टालंकारकारकाः ॥१॥ त्रिवर्गपरिहारेण गद्यगोदावरीसृजः।। बभूवुभूरिसौभाग्या: श्रीयशोभद्रसूरयः ॥२॥ स्व-परसमयज्ञानप्रतिप्रकृष्टजगज्जनाश्चतुरवचना मोदाधृष्टामरेशगुरुप्रभाः । अभिनृपसभं गंगागौरप्रतितकीर्त्तयस्तदनु महसः पात्रं जाता रविप्रभसूरयः ॥३॥ एवं प्रवचनसारे तच्छिष्यलवश्चकार टिप्पनकम् । श्रीउदयप्रभसूरिविषमपर्दार्थावबोधाख्यम् ||४|| A. P. Shah, Ed. Catalogue of Sanskrit & Prakrit Manuscripts Muniraja Shree Punyavijay Jis Collection, Part 1, No. 3324. Jinaratnakosha, P. 353. चंद्रकुलांबरशशिनश्चारित्रबीईसहस्त्रपत्रस्य । श्रीशीलभद्रसूरेर्गुणरत्नमहोदधि(धे:) शिष्यः ।। अभवद् वादिमदहरः षट्तांभोजबोधनदिनेशः । श्री धर्मघोषसूरिर्बोधितशाकंभरीभूपः ।। चारित्रांभोधिशशी त्रिवर्गपरिहारजनितबुधहर्षः । दर्शितविधिः शमनिधिः सिद्धांतमहोदधिप्रवरः ॥३॥ बभूव श्रीयशोभद्रसूरिस्तच्छिष्यशेखरः । तत्पादपद्ममधुपोभूत् श्रीदेवसेनगणिः ॥४॥ टिप्पनकं पर्युषणाकल्पस्यालिखदवेक्ष्य शास्त्राणिः । तच्छिष्य (त्पद्म) कमलमधुप: श्रीपृथ्वीचंद्रसूरिरिदं ॥५॥ इह यद्यपि न स्वधिया विहितं किंचित् तथापि बुधवगैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org