________________
निसीहम्भय
पयावेंतं वा सातिज्जति ॥ २६. जे भिक्खू चित्तमंताए लेलूए पडिग्गहं आयावेज्ज वा पयावेज्ज वा, आयातं वा __ पयावेंतं वा सातिज्जति ॥ २७. जे भिक्ख कोलावासंसि वा दारुए जीवपइट्टिए सअंडे सपाणे सबीए सहरिए सओस्से
सउदए सउत्तिग-पणग-दग-मट्टिय-मक्कडा संताणगंसि पडिग्गहं आयावेज्ज वा
पयावेज्ज वा, आयावेतं वा पयावेतं वा सातिज्जति ॥ २८. जे भिक्खू थूणंसि वा गिहेलुयंसि वा उसुकालंसि वा कामजलंसि वा अण्णयरंसि वा
तहप्पगारंसि अंतरिक्खजायंसि दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले पडिग्गहं
आयावेज्ज वा पयावेज्ज वा, आयावेतं वा पयावेतं वा सातिज्जति ॥ २६. जे भिक्खू कुलियंसि वा भित्तिसि वा सिलसि वा लेखेसि वा अण्णयरंसि वा
तहप्पगारंसि अंतरिक्खजायंसि दुब्बद्धे दुण्णिक्खित्ते अणिकपे चलाचले पडिग्गहं
आयावेज्ज वा पयावेज्ज वा, आयातं वा पयावेतं वा सातिज्जति ।। ३०. जे भिक्खू खंधंसि वा फलिहंसि वा मंचंसि वा मंडबंसि वा मालंसि वा पासायंसि
वा हम्मतलंसि वा अण्णयरंसि वा तहप्पगारंसि अंतरिक्खजायंसि दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले पडिग्गहं आयावेज्ज वा पयावेज्ज वा, आयातं वा
पयावेतं वा सातिज्जति ।। ३१. जे भिक्खू पडिग्गहाओ पुढवीकायं णीहरति, णीहरावेति, णीहरियं आहट्ट
देज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ ३२. 'जे भिक्खू पडिग्गहाओ आउकायं णीहरति णीहरावेति, णीहरियं आहट्ट
देज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ ३३. जे भिक्ख पडिग्गहाओ तेउक्कायं णीहरति, णोहरावेति, णीहरियं आहट्ट
देज्जमाणं पडिम्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥ ३४. जे भिक्ख पडिग्गहाओ कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि
वा बीजाणि वाणीहरति, णीहरावेति, णीहरियं आहट्ट देज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ॥
१.३१-३६ एषां षण्णां सूत्राणां स्थाने भाष्ये
चूणों च एष क्रमो लभ्यते-१. तसपाणजाई २. ओसहिबीयाई ३. कंदाणि वा इत्यादि ४. पूढवीकायं ५. उकायं ६.तेउक्कायं । द्रष्टव्यं
भाष्यगाथा ४६५२-४६६७ । २. सं० पा०–एवं आउकायं तेउक्कायं । ३. चूणौं 'खंध' पदमपि व्याख्यातमस्ति, एवं 'डाली पवाल' इति पदे भपि व्याख्याते स्तः
जं भूमीए अवगाढं तस्स जाव मूलं फुट्टति ताव कंदो भण्णति, भूमीए उबरि जाव डाली ण फुट्टति ताव खंधो भण्णति, भूमीए उवरि जाव साला सा डाली भण्णति, डालातो जं फुट्टति तं पवालं भण्णति । सेसा पदा कंठा (निशीथ भाष्य चूणि, भाग ३ पृ०४७२) । ४. वा हरियाणि वा (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org