________________
६७४
निसीहझयणं न ओसारेति, न ओसारेत वा सातिज्जति ।। ५२. जे भिक्खू पाडिहारियं सेज्जा-संथारयं दोच्चं' अणणुण्णवेता बाहिं णीणेति,
णीणेतं वा सातिज्जति' । ५३. जे भिक्खू पाडिहारियं सेज्जा-संथारयं आयाए अपडिहट्ट संपव्वयइ, संपव्वयंत वा
सातिज्जति ॥ ५४. जे भिक्खू सागारिय-संतियं सेज्जा-संथारयं आयाए अविगरणं' कटु अणप्पिणित्ता'
संपव्वयइ, संपव्वयंतं वा सातिज्जति ॥ ५५. जे भिक्खू पाडिहारियं वा सागारिय-संतियं वा सेज्जा-संथारयं विप्पणठणं ण
गवेसति ण गवेसंतं वा सातिज्जति ।। पडिलेहण-पवं ५६. जे भिक्खू इत्तरियंपि' उवहिं ण पडिलेहेति, ण पडिलेहेंतं वा सातिज्जति–
तं सेवमाणे आवज्जइ मासियं परिहारहाणं उग्घातियं ।।
१. x (क, ख); दोच्चंपि (ग) !
ज्जति । भाष्ये चूणीच नैते व्याख्याते स्तः २. अणुण्णवेत्ता (क, ख, ग) अशुद्ध प्रतिभाति । 'अ' प्रती लिखित्वा पुनः कतिते स्तः । एतयो ३. अतः परं 'क, ख, ग' प्रतिषु निम्तनिर्दिष्टे द्वे नास्ति किञ्चिद अतिरिक्त प्रतिपाद्यम, तेन
सूत्र लभ्येते-जे भिक्खू सागारियसंतियं नावश्यके प्रतिभातः । सेज्जासंथारय अणुण्णवेत्ता बाहिं णीणेति, ४. अधिकरणं (क, ख, ग) अशुद्धं प्रतिभाति । जीणेतं वा सातिज्जति । जे भिक्खू पाडिहारियं ५. x (अ)। सागारियसंतियं वा सेज्जासंथारयं दोच्वंपि ६. इत्तिरियपि (अ, क, ग)। अणुण्णवेत्ता बाहिं णीणेति, जीणेतं वा साति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org