________________
६३४
ववहारो
हत्यकम्मपडिसेवणा-पायच्छित्त-पदं ८. जत्थ 'एए बहवे" इत्थीओ य पुरिसा य पण्हावेंति' तत्थ' से समणे निग्गथे
अण्णयरंसि अचित्तंसि सोयंसि सुक्कपोग्गले निग्याएमाणे हत्थकम्मपडिसेवणपत्ते
आवज्जइ मासियं परिहारट्ठाणं अणुग्घाइयं ॥ मेहुणपडिसेवणा-पायच्छित्त-पवं ६. जत्थ एए बवे इत्थीओ य पुरिसा य पण्हावेंति तत्थ से समणे निग्गंथे अण्णयरंसि
अचित्तंसि सोयंसि सुक्कपोग्गले निग्घाएमाणे मेहुणपडिसेवणपत्ते आवज्जइ
चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं ॥ अकयपाच्छित्ताए निग्गंथीए उवट्ठावणाइनिसेध-पर्व १०. नो कप्पइ निग्गंथाण वा निग्गंथीण वा निग्गंथि खुयायार' सबलायारं भिन्नायारं
संकिलिट्ठायारं' 'तस्स ठाणस्स" अणालोयावेत्ता अपडिक्कमावेत्ता' 'अहारिहं पायच्छित्तं अपडिवज्जावेत्ता" 'उवट्ठावेत्तए वा संभंजित्तए वा संवसित्तए वा
तीसे इत्तरियं दिसं वा अणु दिसं वा उद्दिसित्तए वा धारेत्तए वा ॥ कयपायच्छित्ताए निग्गयोए उवट्ठावणाइविहाण-पदं ११. कप्पइ निग्गंथाण वा निग्गंथीण वा निग्गर्थि" खुयायारं सबलायारं भिन्नायारं
संकिलिहायारं" तस्स ठाणस्स आलोयावेत्ता पडिक्कमावेत्ता अहारिहं पायच्छित्तं पडिवज्जावेत्ता उवट्ठावेत्तए वा संभुंजित्तए वा संवसित्तए वा तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा।
–त्ति बेमि ॥
१. ४ (क); ते बहवे (ख); बहवे (ता)। ८. अतोने 'जी, शु' मुद्रितपुस्तकयोः एतावान् २. पण्हायंति (क, ख, ता)।
अतिरिक्तः पाठो दृश्यते-अनिन्दावेत्ता अगर३. अतोने 'क, ता' संकेतितादर्शयोः द्वयोः सूत्रयोः हावेत्ता अवि उट्टावेत्ता अविसोहावेत्ता अकरणस्थाने एकमेव सूत्रमस्ति–तत्थ भिक्खू याए अणब्भुट्ठावेत्ता अग्रिमसूत्रेपि एवमेव । अण्णतरंसि सासयंसि (सोतयंसि-ता) १. ४ (क, ता)। अणुप्पवेसित्ता सुक्कपोग्गले णिचाएति मेहुण- १०.x (क, ता); पुच्छित्तए वा वाएत्तए वा पडिसेवणपत्ते आवज्जति चाउमासियं परिहार- उवदावेत्तए वा (ख) । ट्ठाणं अणुग्घातियं।
११. अण्णगणाओ आगयं निग्गंथि (क, ता); ४. अण्णगणाओ आगतं निग्गंथि (क, ता)। निगथि अण्णमणाओ आमयं (ख, ग, जी, ५. खुडायारं (क, ता)। ६. संकिलिट्ठायारचरितं (क, ख, ग, ता) संकि- १२. संकिलिट्ठायारचरित्तं (क, ख, ग, ता) संकिलिट्ठायारचित्तं (जी, शु) ।
लिट्ठायारचित्तं (जी, शु) । ५. दोच्चपि (क, ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org