________________
पंचमो उद्देसो
६२६ आयारपकप्प-पम्हुईए विधि-पदं १५. निग्गंथीए नवडहरतरुणियाए' आयारपकप्पे नामं अज्झयणे परिभट्ठे सिया।
सा य पुच्छियव्वा-केण ते अज्जे ! कारणेणं आयारपकप्पे नामं अज्झयणे परिभठे ? किं आबाहेणं उदाहु पमाएणं? सा य वएज्जा-'नो आबाहेणं, पमाएणं । जावज्जीवं तीसे तप्पत्तियं नो कप्पइ पवत्तिणित्तं वा गणावच्छेइणित्तं वा उद्दिसित्तए वा धारेत्तए वा। सा य वएज्जा–आबाहेणं, नो पमाएणं । सा य संठवेस्सामी ति संठवेज्जा, एवं से कप्पई पवत्तिणित्तं वा गणावच्छेइणित्तं वा उद्दिसित्तए वा धारेत्तए वा। सा य संठवेस्सामी तिनो संठवेज्जा, एवं से नो कपइ पवत्तिणित्तं वागणावच्छ -
इणित्तं वा उद्दिसित्तए वा धारेत्तए वा ॥ १६. निग्गंथस्स नवडहरतरुणस्स आयारपकप्पे नामं अज्झयणे परिभठे सिया। से य
पुच्छियव्वे--केण ते अज्जो ! कारणेणं आयारपकप्पे नाम अज्झयणे परिभठे ? कि आबाहेणं उदाहुपमाएणं ? से य वएज्जा-'नो आबाहेणं, पमाएणं । जावज्जीवं तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव" गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ।१२ से य वएज्जा-आबाहेणं, नो पमाएणं । से य संठवेस्सामी ति संठवेज्जा, एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा । से य संठवेस्सामी ति नो संठवेज्जा, एवं से नो कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥
१. 'ख म, जी, शु' संकेतितादर्शषु “निर्ग्रन्थ' सूत्रं पूर्व निर्गन्थीसूत्रमुक्तम्, पश्चात् निर्ग्रन्थसूत्रम्
पूर्व विद्यते, किन्तु एतद् भाष्य-वृत्तिसम्मत (व्य० उद्देशक ५, मवृ, पत्र ४, ५) । नास्ति ! अत्राह शिष्यः-पुरुषोत्तमो धर्म इति २. तरुणाए (ग, जी, शु)। पूर्व निग्रन्थ सूत्रं वक्तव्यं, पश्चान्निग्रन्थीसूत्र, पूर्वत्र ३. अज्जो (क, ख, जी, ता, शु); x (ग)। वाध्ययनद्वये पूर्व निम्रन्थ सूत्राण्युक्तानि पश्चान्नि- ४. ४ (ख, ग, जी, शु, मवृ)। ग्रन्थीसूत्राणि । अत्र तु केन कारणेन सूत्रविपर्ययः । ५. चिन्हाङ्कितः पाठः 'क, ता' प्रत्योः सूत्रान्ते कृतः । सूरिराह
वर्तते । जइ वि य पूरिसादेसो पुठ्वं तहवि विवज्जओ जुत्तो। ६. चिदुइ (क, ता)। जेण समणीउ पगया पमायबहुला य अथिरा य ॥६॥ ७. चिटुइ (क, ता)।
यद्यपि च पुरुषोत्तमो धर्मः पूर्वत्र वाध्ययनद्वये ८. वा जाव (क, ता)। पूर्व पुरुषादेशस्तथाप्यत्र विपर्ययो युक्तः । केन ६. तरुणगस्स (ख)। कारणेनेत्याह--येन करणेन श्रमण्यः प्रकृतास्तथा १०.४ (ग, जी, शु) । प्रायः श्रमण्यः प्रमादबहुला अस्थिराश्च, न तु ११. व ५११५ । श्रमणाः अध्ययनस्य च नाश: प्राय: प्रमाद- १२. चिन्हाङ्कितः पाठः ‘क, ता' प्रत्योः सूत्रान्ते तस्ततः श्रमण्यधिकारादधिकृतसूत्रार्थस्थानत्वात् वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org