________________
विसइमं अज्झयणं महानियंठिज्ज
१. सिद्धाणं नमो किच्चा संजयाणं च भावओ।
अस्थधम्मगई' तच्चं अणुसट्टि सुणेह मे ॥ २. पभूयरयणो राया सेणिओ मगहा हिवो।
विहारजत्तं निज्जाओ मंडिकुच्छिसि चेइए। ३. नाणादुमलया इण्णं नाणापक्खि निसेवियं ।
नाणाकुसमसंछन्नं उज्जाणं नंदणोवमं ।। ४. तत्थ सो पासइ साहं संजयं सुसमाहियं ।
निसन्नं रुक्खमुलम्मि सकमाल सहोइयं ।। ५. तस्स रूवं तु पासित्ता राइणो तम्मि संजए । ___ अच्चंतपरमो आसी अउलो रूवविम्हओ॥ ६. अहो ! वण्णो अहो! रूवं अहो! अज्जस्स सोमया । ___ अहो ! खंती अहो ! युत्ती अहो ! भोगे असंगया ॥
७. तस्स पाए उ वंदित्ता काऊण य पयाहिणं । ___नाइदूरमणासन्ने पंजली पडिपुच्छई ।। ८. तरुणो सि अज्जो! फ्व्वइओ भोगकाल म्मि संजया । ' उवट्टिओ' सि सामण्णे एयमळं सुणेमि ता ।। ६. अणाहो मि महाराय ! नाहो मज्झ न विज्जई ।
अणुकंपगं सुहिं वावि 'कंचि नाभिसमेमहं" ॥ १०. तओ सो पहसिओ राया सेणिओ मगहाहियो ।
एवं ते इड्ढिमंतस्स कहं नाहो न विज्जई ।। ११. होमि नाहो भयंताणं भोगे भुंजाहि संजया ! । __ मित्तनाईपरिवुडो
माणुस्सं खु सुदुल्लह ॥ १. गतं (अ); °मई (बृपा)।
४. कंचीनाहि तमे महं (ब, स); कंची नाभिस२. निसण्णो नाइदूरंमि (आ)।
मेमहं (पा); नाभिसमेम+ अहं :- नाभि३. उवहितो (बृपा)।
समेमहं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org