________________
बत्तीसइमं अज्झयणं (पमायढाणं)
६४. भावे अतित्ते य परिग्गहे य सत्तोवसत्तो न उवे तुढेिं ।
अतुट्टिदोसेण दुही परस्स लोभाविले आययई अदत्तं ॥ ६५. तण्हाभिभूयस्स अदत्तहारिणो भावे अतित्तस्स परिग्गहे य ।
मायामुसं वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्वई से ।। ६६. मोसस्स पच्छा य पुरत्यओ य पओगकाले य दुही दुरते ।
एवं अदत्ताणि समाययंतो भावे अतित्तो दुहिओ अणिस्सो ।। ६७. भावाणुरत्तस्स नरस्स एवं कत्तो सुहं होज्ज कयाइ किंचि ? ।
तत्थोवभोगे वि किलेसदुक्खं निव्वत्तई जस्स कएण दुक्खं ।। १८. एमेव भावम्मि गओ पओसं उवेइ दुक्खोहपरंपराओ ।
पदुद्दचित्तो य' चिणाइ कम्म जं से पुणो होइ दुहं विवागे ।। ६६. भावे विरत्तो मणुओ विसोगो एएण
दुक्खोहपरंपरेण । न लिप्पई भवमज्भे. वि संतो जलेण वा पोक्खरिणीपलासं ।। १००. एविदियत्था य मणस्स अत्था दुक्खस्स हेउं मण्यस्स रागिणो ।
ते चेव थोव पि कयाइ दुक्खं न वीयरागस्स करति किचि ।। १०१. न कामभोगा समयं उर्वति न यावि भोगा विगई उवेति ।
जे तप्पओसी य परिग्गही य सो तेसु मोहा विगई उवेइ ।। १०२. कोहं च माणं च तहेव मायं लोहं दुगुंछं अरइं रइं च ।
हासं भयं सोगपुमित्थिवेयं नपुंसवेयं विविहे य भावे ।। १०३. आवज्जई एवमणेगरूवे एवंविहे कामगुणेसु सत्तो।
अन्ने य एयप्पभवे विसेसे कारुण्णदोणे हिरिमे वइस्से ।। १०४. कप्पं न इच्छिज्ज सहायलिच्छू पच्छाणुतावेयर तबप्पभाव ।
एवं वियारे अमियप्पयारे आवज्जई इंदियचोरवस्से । १०५. तओ से जाति पओयणाई निमज्जिउं मोहमहण्णवम्मि ।
सुहेसिणो दुक्खविणोयणट्ठा' तप्पच्चयं उज्जमए य रागी ।। १०६. विरज्जमाणस्स य इंदियत्था सद्दाइया तावइयप्पगारा।
न तस्स सव्वे वि मणुण्णयं वा निव्वत्तयंती अमणुण्णयं वा ।। १०७. एवं ससंकप्पविकप्पणासो' संजायई समयमुवट्ठियस्स ।
_ 'अत्थे असंकप्पयतो" तओ से पहीयए कामगुणेसु तण्हा ॥ १. उ (अ)।
इ, उ, ऋ, सु, स, बृ, चू); "विकप्पणासो, २. पच्छाणुतावेण (सु) ।
अत्थे असं कप्पयतो (बपा); बहवृत्तेः पाठा३. दुक्खविमोयणाय (बृपा) ।
न्तरे मूलपाठत्वेन स्वीकृते । अत्रास्ति कारणं । ४. तप्पच्चया (बृपा)।
पाठान्त रस्वीकारेण अर्थस्य सम्यक् प्रतिपत्ति५. वण्णाइया (बपा)।
भवति । दृत्त्यादिसम्मतः पाठः अस्वाभावि६, ७. विकप्पणाम, अत्थे य संकष्पयओ (अ, आ, कोस्ति, अर्थोपि नोपपद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org