________________
तीस बज्झयणं (तवमग्गगई )
२५. अट्ठविहगोयरग्गं
तु तहा सत्तेव अभिग्गहा य जे अन्ने भिक्खायरियमाहिया
२६. खीरद हिसप्पिमाई
परिवज्जणं रसाणं तु वीरासणाईया
उग्गा जहा धरिज्जंति
२७. ठाणा
२८. एगंतमणावाए
सयणासणसेवणया
२६. एसो
बाहिरगतवो समासेण अमितरं 'तवं एत्तो" वुच्छामि ३०. पायच्छित्तं विणओ वेयावच्चं तहेव 'झाणं च विउस्सग्गो" 'एसो अब्भितरो पायच्छित्तं तु जे भिक्खू वहई सम्मं पायच्छितं ३२. अब्भृद्वाणं अंजलिकरणं तहेवासणदायणं गुरुभक्तिभावसुस्सा विणओ एस
३१. आलोयणारिहाईयं
३३. आयरियमाइयम्मि
३५. अट्टरुद्दाणि
घम्म सुक्काई ३६. सयणासठाणे
य वैयावच्चम्मि
आसेवणं जहाथामं वेयावच्चं ३४. वायणा पुच्छणा चैव तहेव अपे
Jain Education International
पणीयं
भणियं
जीवस्स उ सुहावहा । काय किलेस तमाहियं ॥ इत्थी सुविवज्जिए विवित्तरायणासणं
एसणा ।
II
पाणभोयणं । रसविवज्जणं ||
वा जे उ विउस्सग्गो छट्टो
कायस्स
सो
३७. एयं तवं तु दुविहं जे सम्मं 'से खिष्पं सव्वसंसारा विप्पमुच्चइ
१. तवो इत्तो (उ, ऋ) ।
२. भाणं उस्समो वि य (उ, ऋ, स)।
३. अन्भिन्तरभो तवो होइ (उ, ऋ, स ) ।
t
!!
वियाहिओ ।
अणुस ।
घम्मका सज्झाओ पंचहा वज्जित्ता झाएज्जा
विहे । तमाहियं ॥ परियट्टा । भवे ॥ सुसमाहिए । झाणाई झाणं तं तु बुहा वए ||
भिक्खु न वावरे |
परिकित्तिओ ||
सभाओ | तवो" ||
दविहं ।
तमाहियं ॥
।
विग्राहिओ ॥
आयरे मुणी । पंडि" | - त्ति बेमि ॥
For Private & Personal Use Only
२०५
४. मायरिमाईए (उ, ऋ)
५. सो खवेत्तुरयं अरओ नीरयं तु गई गए (बुवा) 1
www.jainelibrary.org