________________
उत्तरज्झयणाणि
१७. पायच्छित्तकरणेणं भंते ! जीवे कि जणय इ ? पायच्छित्तकरणेणं पावकम्मविसोहि
जणयइ, निरइयारे यावि भवइ । सम्मं च णं पायच्छित्तं पडिवज्जमाणे मग्गं च
मरगफलं च विसोहेइ आयारं च आयारफलं च आराहेइ ।। १८. खमावणयाए णं भंते ! जीवे कि जणयइ ? खमावणयाए णं पल्हायणभाव जणयइ।
पल्हायणभावमुवगए य सव्वपाणभूयजीवसत्तेसु मित्तीभावमुप्पाएइ। मित्तीभाव
मुवगए यावि जीवे भावविसोहिं काऊण निब्भए भवइ ॥ १६. सज्झाएण भंते ! जीवे किं जणयइ ? सज्झाएण नाणावरणिज्ज कम्म खवेइ ।। २०. वायणाए गं भंते ! जीवे कि जणयइ ? वायणाए णं निज्जरं जणय इ, सुयस्स य
'अणासायणाए वट्टए। सुयस्स अणासायणाए वट्टमाणे तित्वधम्म अवलंबइ।
तित्थधम्म अवलंबमाणे महानिज्जरे महापज्जवसाणे भवइ ।। २१. पडिपुच्छणयाए णं भंते ! जीवे कि जणयइ ? पडिपुच्छणयाए णं सुत्तत्थतदुभयाई
विसोहेइ । कंखामोहणिज्ज कम्मं वोच्छिदह ।। २२. परियट्टणाए णं भंते ! जीवे किं जणयइ? परियट्टणाए णं वंजणाई जणयइ, वंजणद्धि
च उप्पाएइ॥ २३. अणुप्पेहाए णं भंते ! जीवे कि जणयइ ? अणुप्पेहाए णं आउयवज्जाओ सत्तकम्मप्प
गडीओ घणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेड़, दोहकालढिइयाओ हस्सकालट्ठिइयाओ पकरेइ, तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ, 'बहुपएसग्गाओ अप्पपएसम्गाओ पकरेइ", आउयं च णं कम्म सिय बंधइ सिय नो बंधइ। 'असायावेयणिज्जं च णं कम्मं नो भुज्जो भुज्जो उवचिणाइ" अणाइयं च णं अणव
दग्गं दीहमद्धं चाउरंतं संसारकंतारं खिप्पामेव वीइवयइ ।। २४. धम्मकहाए णं भंते ! जीवे कि जणयइ ? धम्मकहाए णं निज्जरं जणयइ । धम्मक
हाए णं पदयणं पभावेइ। पवयणपभादे णं जीवे आगमिसस्स भद्दत्ताए कम्म
निबंघइ।। २५. सुयस्स आराहणयाए णं भंते ! जीवे किं जणयइ ? सुयस्स आराहणयाए णं अण्णाणं
खवेइ न य संकिलिस्सइ ।। १. पल्हाएतभावं (ब) ; पल्हायणभावं
उवचिणाइ (बृपा)। (बृपा).
५. बृहद्वत्ते ाख्यानुसारेण 'धम्मकहाए णं २. अणुसज्जणाए वट्टइ (बृपा)।
निज्जरं जणयइ, आगमिसस्स भद्दत्ताए कम्म ३. चिन्हाङ्कित: पाठो बहद्वत्तो नास्ति स्वीकृतः, निबंधइ' एतावानेव पाठो दृश्यते । तत्र केवलं पाठान्तररूपेण उल्लिखितोस्ति--क्वचि- 'निज्जरं जणय ई' इति स्थाने पाठान्तरं व्याख्यादिदमपि दृश्यते--बहुपएसम्गाओ अप्पपए- तमस्ति-पाठान्तरतश्च प्रवचनं प्रभावयति । सग्गातो पकरेति ।
'पवयणपभावे णं जीवे' इति पाठस्य नास्ति ४. सायावेयणिज्जं च णं कम्मं मुज्जो मुज्जो कश्चिद् उल्लेखः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org