________________
अट्ठावीसइमं अज्झयणं मोक्खमग्गगई
१. मोक्खमग्गगई तच्चं सुणेह जिणभासियं । चउकारणसंजुत्तं
नाणदसणलक्खणं । २. नाणं च दंसणं चेव चरित्तं च तवो तहा ।
एस' मग्गो ति पण्णत्तो जिणेहि वरदंसिहि ।। ३. नाणं च सणं चेव चरित्तं च तवो तहा । ___'एयं मग्गमणप्पत्ता" जीवा गच्छति सोग्गई। ४. तत्थ पंचविहं नाणं सुयं आभिनिबोहियं ।
तइयं मणनाणं च केवलं ॥ ५. एयं पंचविहं नाणं दवाण य गुणाण य ।
पज्जवाणं च सव्वेसि नाणं नाणीहि देसियं ।। ६. गुणाणमासओ दव्वं एगदम्वस्सिया गुणा । __लक्खणं पज्जवाणं तु उभओं अस्सिया भवे ॥ ७. धम्मो अहम्मो आगासं कालो पुग्गलजंतवो ।
एस लोगो त्ति पण्णत्तो जिणेहिं वरदंसिहि ।। ८. धम्मो अहम्मो आगासं दव्वं इक्किक्कमाहियं ।
अणंताणि य दव्वाणि कालो पुग्गलजतवो ॥ ९. 'गइलक्खणो उ' धम्मो अहम्मो ठाणलक्खणो ।
भायणं सव्वदव्वाणं नहं ओगाहलक्खणं ॥ १०. वत्तणालक्खणो कालो जीवो उवओगलक्खणो ।
नाणेणं दंसणेणं च सुहेण य दुहेण य ।। १. एय (अ)।
५. य (अ)। २. सव्वदंसिहिं (अ)।
६. गतिलक्षणो तु धम्मो अधम्मो ठाणलक्षणो। ३. एव (अ)।
भायणं सव्वदम्बाणं भणितं अवगाहलक्खणं ।। ४. दुहमओ (अ)।
(सूत्र० चू० पृ० १७४)
१६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org