________________
रइववका
पढमा चूलिया
१. इह खलु भो ! पव्वइएणं, उप्पन्नदुक्खेणं, संजमे अरइसमावन्नचित्तेणं, ओहाणुप्पेहिणा अणोहाइएणं' चेव, हयरस्सि गयंकुस - पोपडागाभूयाई इमाई अट्ठारस ठाणाई सम्भं संपडिले हियव्वाई' भवंति तं जहा
१. हं भो ! दुस्समाए दुप्पजीवी ।
२. लहुस्सगा इत्तरिया गिहीणं कामभोगा ।
३. भुज्जो य साइबहुला' मणुस्सा !
४. इमे य मे दुक्खे न चिरकालोवट्ठाई भविस्सइ |
५. ओमजणपुरक्कारे ।
६. वंतस्स य पडियाइयणं ।
७. अहरगइवासोवसंपया ।
८. दुल्लभे खलु भो ! गिहीण धम्मे गिहिवासमज्भे वसंताणं । ६. आयंके' से वहाय' होइ ।
१. हावि
(अचू )
२. पडागार भू० (अ) 1
३. पडि° (बधू ); सुप्पडि° (हाटी) ।
४. दुप्पजीव (अचू ) |
५. इत्तिरिया (अ) +
६. साय (क, ख, ग, दी०, सादी०, अचू) 1 ७. व (अ) 1
८. अतः अष्टादशस्थानपर्यन्तं
अगस्त्यचूर्णां स्थानानां क्रमभेदो विद्यते--आयंके से वधाए होति, संकप्पे से वधाए होति, सोवक्के से freवासे । freeक्केसे परियाए १० । बंधे
Jain Education International
गिहवासे ११ | मोक्खे परियाए १२ । सावज्जे गिहवासे १३ । बणवज्जे परियाए १४ । बहुसाधारणा गिहीणं काम-भोगा १५ । पत्तेयं पुण्णपावं १६ । मणिच्चे मणुयाण जीविते कुसगजल बिंदुचंचले १७ । बहुं च खलु पावं कम्म पगडं, पावाणं च खलु भो ! कडाणं कम्माणं पुवि दुच्चिण्णाणं दुप्परककंताणं वेदयित्ता मोक्खो, नस्थि अवेइत्ता, तवसा वा झोसइत्ता, अट्ठारसमं पदं भवति १८ ।। ६. बघा ( अ ) ।
For Private & Personal Use Only
रु ३
www.jainelibrary.org