________________
पंचमं अज्झयणं (पिडेसणा)
अप्पत्तियं सिया होज्जा ११३. पडिसेहिए व दिन्ने' वा उवसंक मेज्ज भत्तट्ठा ११४. उप्पलं' पउमं वा वि अन्नं वा पुप्फ सच्चितं
११२. वणीमगस्स वा तस्स दायगस्सुभयस्स वा | लहुत्तं पवयणस्स वा ॥ १२ ॥ तओ तम्मि नियत्तिए । पाणट्ठाए व संजए ॥१३॥ कुमुयं वा मगदंतियं । तं च संलुंचिया दए ||१४|| अकप्पियं । संजयाण
न मे कप्पइ तारिसं ॥ १५॥
११५. 'तं भवे" भत्तपाणं तु देतियं पडियाइक्खे
११६. उप्पलं" पउमं वा वि कुमुयं वा मगदंतियं । अन्नं वा पुप्फ सच्चित्तं तं च सम्मदिया दए ॥ १६ ॥ अकप्पियं । ११७. तं भवे भत्तपाणं तु संजयाण देतियं पडियाइक्ख न मे कप्पइ तारिसं ॥ १७ ॥ ॥ ११८. सायं वा विरालियं कुमुदुप्पलनालिय 1 मुणालयं मासवनालियं 'उच्छुखंडं अनिव्वुडं" ॥१८॥ ११६ तरुणमं वा पवालं रुक्खस्स तणगस्स वा । अन्नरस वा वि हरियस्स" आमगं परिवज्जए || १६ ॥ १२०. तरुणियं व छिवाडि 'आमियं भज्जियं सइं" । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥२०॥
Jain Education International
१. लहुयत्तं (घ ) ।
प्रयोगा उवलब्भंति । यथा
२. दिण्णं ( अ ) ।
दश धर्म न जानंति धृतराष्ट्र ! निबोधनात् ।
३. जिनदासचूर्णी अयं श्लोकः षट्चरणात्मको मत्तः प्रमत्त उन्मत्तो, भ्रान्तः क्रुद्धः पिपासितः । त्वरमाणश्च भीरुश्च, चोरः कामी च ते दशः ॥ १॥ ४. तारिस (हाटी) ।
लभ्यते
५. चूणिद्वयेपि असो श्लोकः षट्चरणात्मको विद्यते-
उप्पलं परमं वावि, कुमुदं वा मगदंतियं । अण्णं वा पुप्फ सचितं तं च संलुचियादए || देतियं पडियाइक्खे, ण मे कप्पति तारिसं । अगस्त्यसिहस्थविरेण बसौ पाठान्तररूपेण उद्घृत :
एतस्स सिलोगस्स प्रागेणं पच्छद्धं पतिदेतियं पडियाइवखे । तं किं ? संजताणं अकपियं पुणो ण मे कप्पति एरिसमिति पुणरुत्तं तप्परिहरणत्थं पच्छिमद्वेणेव समाणसंबंधमतीताणंत रसिलोग संबंधतं समार्णेति, तहा य दिवड्ढसिलोगो भवति, लोगे य मुग्गाहिपत्यपडिस माणणेण दिवड्ढ सिलोइया
५१
उप्पलं परमं वा वि, कुमुदं वा मगदंतियं अण्णं वा पुप्फ सच्चित्तं तं च सम्मद्दिया दए । देतियं पडियाइक्ले, ण मे कप्पति तारिसं 11 ६. कुमुयं उप्प (क, ख, ग, घ ) । ७. उच्छुगंडमणि ( अ ) ।
८. तहेव तरुणगं पवालं, रुक्खस्स वा तणस्स वा । हरितस्स वा वि अण्णस्स (अचू ) । ६. आमिगं सतिभज्जितं ( अचू, जिचू ) |
For Private & Personal Use Only
www.jainelibrary.org