________________
दसवेआलियं
आलिहेज्जा न विलिहेज्जा न घट्टेज्जा न भिदेज्जा अन्नं न आलिहावेज्जा न विलिहा वेज्जा न घट्टावेज्जा न भिदावेज्जा अन्नं आलिहतं वा विलिहतं वा घट्टतं वा भिदतं वा न समणजाणेज्जा जावज्जीवाए तिविह तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेभि करतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कम मि निदामि गरिहामि अप्पाण वोसिरामि ।
१६. से भिक्खू वा भिक्खुणी वा संजयविरयपडियपच्चक्खायपावकम्मे दिया वा राओ वा एसओ वा परागओ वा सुत्ते वा जागरमाणे वा-से उदगं वा ओसं' वा हिमं वा महियं वा कर वा हरतणुगं वा सुद्धोदगं वा उदओल्लं वा कार्य उदओल्लं वात्ससिद्धिं वा कार्य ससिद्धिं वा वत्थं न आमुसेज्जा न 'संफुसेज्जा न आवीलेज्जा न पवीलेज्जा' न अक्खोडेज्जा न पक्खोडेज्जा न आयावेज्जा न पयावेज्जा अन्नं न आमुसावेज्जा न 'संफुसावेज्जा न आवीला वेज्जा न पवीला वेज्जा" न अक्खोडावेज्जा न पक्खोडावेज्जा न आयावेज्जा न पथावेज्जा अन्नं' आमुसंतं वा 'संफुसतं वा आवीतं वा पवीलत वा अक्खोडतं वा पक्खोडंत वा आयावंत वा पयावतं वा न समणजाणेज्ला जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारर्वेमि करंतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कम मि निदामि गरिहामि अप्पाणं वोसिरामि ।
२०. से भिक्खू वा भिक्खुणी वा संजयविश्यपडियपच्चक्खाय पावकम्मे दिया वा राओ वा गओ वा परिसागओ वा सुत्ते वा जागरमाणे वा - से 'अगणि वा" इंगालं वा मुम्मुरं वा अच्चि वा 'जालं वा अलायं वा सुद्धार्गाणि वा उक्कं वा", न उंजेज्जा 'न घट्टेज्जा न उज्जालेज्जा" न निव्वावेज्जा अन्नं न उंजावेज्जा 'न घट्टावेज्जा न उज्जालावेज्जा" न निव्वावेज्जा अन्नं उजंतं वा 'घट्टतं वा उज्जातं वा निव्वावतं वा न समणजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतंपि अन्नं न समणुजाणामि । तस्स भंते! पडिक्कमामि निदामि रिहामि अप्पाणं वोसिरामि ।
२१. से भिक्खु वा भिक्खुणी वा संजयविरयपडिय१च्च क्खा यपावकम्मे दिया वा राओ १. तोस् (अ) | ७. अलातं वा जालं वा उक्कं वा सुद्धागणि वा (अ) |
२. सम्मुसेज्जा ण आपीलेज्जा ण निप्पीलेज्जा (अच्) ।
८. न घट्टेज्जा न भिदेज्जा न उज्जालेज्जा न पज्जालेज्जा (क, ख, ग, घ ) ।
३. सम्भुसावेज्जा ण आपीला वेज्जा ण निप्पीलावेज्जा (अच्) |
४. अण्णपि ( अचू ) | ५. सम्मुस्तं वा आपीनंत
९. न घट्टावेज्जा न भिदावेज्जा न उज्जालावेज्ञा नपज्जाला वेज्जा (क, ख, ग, घ ) । १०. घट्टतं वा भिदतं वा उज्जातं वा पज्जालंत वा (क, ख, ग, घ )
( अचू ) ।
६. × (अच्) ।
Jain Education International
वा निप्पीलंतं वा
For Private & Personal Use Only
www.jainelibrary.org