________________
३३
१०
च उत्थं अज्झयणं (छज्जीवणिया) ६. से जे पुण इमे अणेगे बहवे तसा पाणा, तं जहा-अंडया पोयया जराउया रसया
संसेइमा सम्मच्छिमा उब्भिया उववाइया । जेसि केसिचि' पाणाणां अभिक्कतं पडिक्कंतं संकुचियं पसारियं रुयं मंतं तसियं पलाइयं आगइ-गइविण्णाया-जे य कीडपयंगा जा य कुंथ-पिवीलिया 'सव्वे बेइंदिया सव्वे तेइंदिया सव्वे चरिदिया सब्वे पंचिदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुया सव्वे देवा सव्वे पाणा" परमाहम्मिया' एसो खलु'छट्टो जीवनिकाओ तसकाओ त्ति पवच्चई। . 'इच्चेसि' छण्हं जीवनिकायाणं' नेव सयं दंड' 'समारंभेज्जा नेवन्नेहि दंडं समारंभावेज्जा दंड समारंभंते. वि अन्ने न समणुजाणेज्जा" जावज्जीवाए तिविहं तिविहेणं 'मणणं वायाए काएणं१५ न करेमि न कारवेमि करतं पि अन्नं न
समणुजाणामिातस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । १. अतः पूर्व जिनदासचूणों एतावान् पाठो ५. परधम्मिता (अचूपा, जिचूपा) ।
विद्यते - तसा चित्तमंता अक्खाया अणेग- ६. x (अचू) ।
जीवा पूढो सत्ता अण्णत्य सत्थपरिणएणं । ७. इच्चे तेहिं (अचू, जिचू)। २. संसेयणा (जिचू)।
८. इच्चेतेसु छसु जीवनिकायेसु (अचूपा)। ३. केसि च (ख)।
६. डंडं (अचू, जिचू)। ४. सब्वे देवा सब्वे असुरा सब्वे णेरतिता सव्वे १०. समारभेजा. समारभावेज्जा ..समारभंते
तिरिक्खजोणिता सव्वे मणुस्सा सव्वे (अचू) । पाणा (अचू); सम्वे नेरइया सव्वे तिरि- ११. समणुजाणामि (क, ख, ग)। क्खजोणिया सव्वे मणुया सव्वे देवा सब्वे १२. x (अचू) ।
पाणा (जिचू)। १३. अतोग्रे अगस्त्यसिंहस्थविरेण एकस्य अनिर्णीतस्य पाठस्य उल्लेखः कृतः, यथा-केति सूक्तं केति वित्तिवयणमिमं भणंति
पुढविक्कातिए जीवे, ण सद्दहति जो जिणेहि पण्णते।
अणभिगतपुण्ण-पावो, ण सो उट्ठावणा जोग्यो ॥१॥ एवं बाउक्कातिए०२ जाव तसकातिए०६ एस अणरुहो । अयं पुण अरुहो
पुढविक्कातिए जीवे, सद्दहति जो जिणेहिं पण्णत्ते ।
_अभिगतपुण्ण-पावो, सो हु उट्ठावणे जोग्गो ॥७॥ एवं आउकातिए०८ जाव तसकातिए १२॥ जिनदासचूणों प्रस्तुतपाठः सूत्ररूपेणैव फलितो भवति, सीसो आह-जो एसो दंडनिक्खेवो एवं महव्वयारहणं तं कि सन्वेसि अविसे सियाणं महम्वयारहणं कीरति ? आयरिओ भणइ-जो इमाणि करणाणि सद्दहइ तस्स महब्वयाणि समारुहिज्जति ।
पुढविक्काइए जीवे, ण सद्दहइ जे जिणेहि पण्णत्ते।
अणभिगतपुण्ण-पावो, ण सो उवट्ठावणा जोग्गो ॥१॥ एवं आउक्काइए जीवे०२ एवं जाव तसकाइए जीवे०६ एयारिसस्स पुण समारुभिज्जति, तं०
पुढविक्काइए जीवे, सद्दहइ जो जिणेहिं पण्णत्ते ।
अभिगतपुण्ण-पावो, सो उवट्ठावणा जोग्गी ॥७॥ एवं आउक्काइए जीवे०५ एवं जाव
तसकाइए जीवे, सद्दहइ जो जिणेहिं पण्णते। अभिगतपुण्ण-पावो, सो उवट्ठावणा जोग्गो ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org