________________
७७४
पुष्फचूलियाओ ८. तस्स णं सुदंसणस्स गाहावइस्स पिया नाम भारिया होत्था---सूमालपाणिपाया ।।
६. तस्स णं सुदसणस्स गाहावइस्स धूया, पियाए गाहावइणीए अत्तया भूया नाम दारिया होत्था---'वुड्डा वुड्डकुमारी" जुण्णा जुण्णकुमारी पडियपुतत्थणी वरगपरिवज्जिया' यावि होत्था ॥
१०. तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जाव नवरयणिए' वण्णओ सो चेव समोसरणं । परिसा निग्गया ।।
११. तए णं सा भूया दारिया इमीसे कहाए लट्ठा समाणी हद्वतुट्ठा जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी एवं खलु अम्मताओ! पासे अरहा पुरिसादाणीए पुवाणुपुचि चरमाणे जाव' गणपरिबुडे विहरइ, तं इच्छामि गं अम्मताओ! तुन्भेहिं अब्भणुण्णाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए । अहासुहं देवाणुप्पिए ! मा पडिबंधं ॥
१२. तए णं सा भूया दारिया पहाया अप्पमहग्घाभरणालंकियसरीरा चेडीचक्कवालपरिकिण्णा साओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता धम्मियं जाणप्पवरं दुरूढा ॥
१३. तए णं सा भूया दारिया नियगपरिवारपरिवुडा रायगिहं नयरं मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव गुणसिलए चेइए तेणेव उवागच्छइ, उवागच्छित्ता छत्ताईए तित्थयराइसए पासइ, पासित्ता धम्मियाओ जाणप्पवराओ पच्चोरुभित्ता चेडीचक्कवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो अयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ जाव पज्जुवासइ॥
१४. तए णं पासे अरहा पुरिसादाणीए भूयाए दारियाए तीसे य महइमहालियाए परिसाए 'धम्म परिकहेइ, धम्म सोच्चा निसम्म हट्ठतुट्ठा वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी - सद्दहामि णं भंते ! निग्गंथं पावयणं जाव' अब्भुठेमि णं भंते ! निग्गंथं पावयणं, से जहेयं तुब्भे वयह, जं नवरं भंते ! अम्मापियरो आपुच्छामि, तए णं अहं।" 'देवाणुप्पियाणं अंतिए मुंडा भवित्ता अगाराओ अणगारियं' पव्वयामि"। अहासुहं देवाणुप्पिए !॥
१५. तए णं सा भूया दारिया तमेव धम्मियं जाणप्पवरं दुरूहइ", दुरूहित्ता जेणेव १. अत्तिया (ख)।
१०. धम्मकहा (क,ख,ग)। २. वड्ढा वड्ढकुमारी (क,ख)।
११. ना० १११११०१। ३. परग० (क): वरगपक्खेज्जिया (व) । १२. देवाणुप्पिया (क,ख,ग) । ४. ओ० सू० १६, वाचनांतरम् ।
१३. सं० पा०-~-अहं जाव पव्वइत्तए । ५. नवरयणीओ (ख)
१४. अस्य पदस्य स्थाने आदर्शषु 'पब्वइत्तए' इति ६ ओ० सू० ५२।
पदमस्ति, किन्तु वाक्यरचनायां नैतत ७. समणगणपरिवुडे (ग)।
सङ्गच्छते । ३।१३६ सूत्रस्य संदर्भ 'पब्वयामि' ८. "परिक्खित्ता (ख)।
इति पदमेव युक्तमस्ति । ६. उ० १११६ ।
१५. जाव (क,ख,ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org