SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ૪ अंतगडदसाओ वीयमाणं पास, पासित्ता आसुरुते रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे तं सहस्स णिफण्णं श्रोमयं मोग्गरं उल्लालेमाणे - उल्लालेमाणे जेणेंव सुदंसणे समणोवासए तेणेव पहारेत्थ गमगाए || o ४१. तए णं से सुदंसणे समणोवासए मोगरपाणि जक्खं एज्जमाणं पासइ, पासिता तत् विग्गे अक्खुभिए अचलिए असंभंते वत्थतेणं भूमि पमज्जइ, पमज्जित्ता करयल' परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - नमोत्थु णं अरहंताणं जाव' सिद्धिगइनामधेज्जं ठाणं संपत्ताणं । नमोत्थु णं समणस्स भगवन महावीरस्स जाव सिद्धिगइनामधेज्जं ठाणं संपाविउकामस्स । पुव्वि पिणं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए, थूलए मुसावाए [ पच्चक्खाए जावज्जीवाए ? ], थूलए प्रदिण्णादाणे [ पच्चक्खाए जावज्जीवाए ? ], सदार संतोसे कए जावज्जीवाए, इच्छापरिमाणे कए जावज्जीवाए । तं इदाणि पिणं तस्सेव अंतियं सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए, मुसावायं प्रदत्तादाणं मेहुणं परिग्गहं पच्चक्खामि जावज्जीवाए, सव्वं कोहं जाव' मिच्छादंसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असणं पाणं खाइम साइमं चउव्विहं पि ग्राहारं पच्चक्खामि जावज्जोवाए । जइ णं एत्तो उवसग्गा मुच्चिस्सामि तो मे कप्पइ पारेत्तए । ग्रहणं एत्तो उवसग्गाओ न मुच्चिस्सामि 'तो मे तहा" पच्चक्खाए चेव त्ति कट्टु सागारं पडिम पडिवज्जइ ॥ ४२. तए णं से मोग्गरपाणी जक्खे तं पलसहस्स णिप्फण्णं श्रोमयं मोग्गरं उल्लालेमाणे - उल्लालेमाणे जेणेव सुदंसणे समणोवासए तेणेव उवागए । नो चेव णं संचाएइ सुदंसणं समणोवासयं तेयसा समभिपडित्तए || उवसग्गनिवारण-पदं ४३. तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सव्वश्रो समंता' परिघोलेमाणे- परिघोलेमाणे जाहे नो चेव णं संचाएइ सुदंसणं समणोवासयं तेयसा समभिपडित्तए, ताहे सुदंसणस्स समणोवासयस्स पुरनो सपक्खि सपडिदिसि ठिच्चा सुदंसणं समणोवासयं प्रणिमिसाए दिट्ठीए सुचिरं निरिक्खइ, निरिक्खित्ता अज्जुणयस्स मालागारस्स सरीरं विप्पजहइ, विप्पजहित्ता तं पलसहस्सणिष्कण्णं १. सं० पा०करयल | २. ओ० सू० २१ । ३. ओ० सू० ११७ । Jain Education International ४. तओ मे ( क ) | ५. प्रयोमयं ( ख ) | ६. सम्मताओं (क, ख ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003564
Book TitleAgam 08 Ang 08 Antkrutdashang Sutra Antgaddasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages168
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy