SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५५८ गयसुकुमालस्स पव्वज्जासंकम्प-पदं 커 तएं णं से गयसुकुमाले र अरिनेमिस्स अंतिए धम्मं सोच्चा' "निसम्म अहं अरिनेमि तिक्खुत्तो याहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी - सद्दहामि णं भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते! निग्गंथं पावयणं, रोएमि णं भंते ! निम्गंथं पावयणं, प्रभुमि णं भंते! निग्गंथ पावयणं । एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छिय मेयं भंते! से जयंतुभे वयह् । नवरि देवाणुप्पिया ! श्रम्मापियरो श्रपुच्छामि । तम्रो पच्छा मुंडे भवित्ता गं श्रगाराम्रो अणगारियं पव्वइस्सामि | ग्रहासु देवाप्पिया ! मा पडिबंध करेहि ॥ गयसुकुमालस्स ग्रम्मा पिऊणं निवेदण-पदं ६४. तए णं से गय सुकुमाले ग्ररहं अरिनेमिं वंदइ नमसइ, वंदित्ता नमसित्ता जेणामेव हत्थिरयणे तेणामेव उवागच्छइ, उवागच्छित्ता हत्थिखंधव रगए महयाभड चडगर-पह्करेणं वारवईए नयरीए मज्भंमज्भेणं जेणामेव सए भवणे तेणामेव उवागच्छइ, उवागच्छित्ता हत्थिखंधाम्रो पच्चोरुहइ, पच्चोरुहित्ता जेणामेव श्रम्मापियरो तेणामेव उवागच्छइ, उवागच्छित्ता श्रम्मापिऊणं पायवडणं करेइ, करेत्ता एवं वयासी - एवं खलु अम्मयाओ ! मए अरहो मिस्स प्रति धम्मे निसंते, सेविय मे धम्मे इच्छिए पडिच्छिए अभिरुइए || अंतगडताओ ६५. तए णं तस्स गयसुकुमालस्स सम्मापियरो एवं वयासी - धन्नोसि तुमं जाया ! संपुष्णोसि तुमं जाया ! कयत्थोसि तुमं जाया ! कयलक्खणोसि तुमं जाया ! जणं तुअर अरिने मिस्स अंतिए घम्मे निसते से वियते धम्मे इच्छिए पच्छिए प्रभिरुइए || ६६. तए णं से गयसुकुमाले श्रम्मापियरो दोच्चं पि एवं वयासी – एवं खल अम्मा ! मए अरहओ अरिनेमिस्स अंतिए धम्मे निसंते, से विय में धम्मे इच्छिए पडिच्छिए अभिरुइए । तं इच्छामि णं श्रम्मयाश्रो ! तुम्भेहि अब्भण्णाए समाणे अरहो अरिट्टनेमिस्स अंतिए मुंडे भवित्ता णं श्रगाराम्रो गरियं पव्वइत्तए || १. सं० पा० - सोच्चा जं नवरं श्रम्मापियरो आपुच्छामि जहा मेहो महेलियावज्जं जाब sa | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003564
Book TitleAgam 08 Ang 08 Antkrutdashang Sutra Antgaddasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages168
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy