SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ चउवीस इमं सतं (पढ़मो उद्देसो) ८५५ ७४. सो चेव जहण्णकालद्वितीएसु उबवण्णो जहण्णणं दसवाससहस्सद्वितीएसु, __उक्कोमेण वि दसवाससहस्सद्वितीएसु उववज्जेज्जा ।।। ७५. ते ण भते ! जोवा एगसमरण केवतिया उववज्जति ? सो चेव सत्तमो गमग्रो निरवसेसो भाणियव्यो जाव' भवादेसो ति। कालादेसेणं जहणणं पूवकोडी दसहि वाससहस्सेहि अमहिया, उक्कोसेणं चत्तारि पुबकोडीनो चत्तालीसाए वाससहस्से हि अब्भहियाओ, एवतियं काल सेवेज्जा, एवतियं कालं गतिरागति करेज्जा ८ ॥ ७६. उक्कोसकालद्वितीयपज्जत्तसंखेज्जवासाउयसण्णिपंचिदियतिरिक्खजोगिए' णं भंते ! जे भविए उक्कोसकालद्वितीएसु' रयणप्पभापुढविने रइएसु° उववज्जित्तए, से णं भंते ! केवतिकालद्वितीएसु उववज्जेज्जा? गोयमा ! जहण्णेणं सागरोवमट्टितीएसु, उक्कोसेण वि सागरोवमट्टितीएसु उववज्जेज्जा ।। ७७. ते ण भंते ! जीवा एगसमएणं केवतिया उववज्जति ? सो चेव सत्तमगमत्रो निरव मेसो भाणियव्यो जाब भवादेसो त्ति। कालादेसेणं जहणेणं सागरोवमं पुवकोंडीए अब्भयिं, उक्कोसेणं चत्तारि सागरोवमाइं चउहि पुवकोडीहिं प्रभहियाई, एवतियं काल सेवेज्जा, एवतियं काल गतिरागात करेजा है। एवं एते नव गमका । उक्खेव-निक्खेवयो नवसु वि जहेव असण्गीण ॥ ७८. पज्जत्तसंखेज्जवासाउयसण्णिपंचिदियति रिवखजोणिए णं भंते ! जे भविए सक्करप्पभाए पुढवीए ने रइएसु उववज्जित्तए, से णं भंते ! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा! जहण्णेणं सागरोबमट्टितीएसु, उक्कोसेणं तिसागरोवमद्वितीएसु उववज्जेज्जा ।। ७६. ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जति ? एवं जहेव रयणप्पभाए उववज्जंतगस्स लद्धी सच्चेव निरवसेसा भाणियव्वा जाव' भवादेसो त्ति । कालादेसेणं जहणणं सागरोवमं अंतोमुत्तमब्भहियं, उक्कोसेणं बारस सागरोवमाई चउहि पुवकोडीहि अब्भहियाई, एवतियं काल सेवेज्जा, एवतियं कालं गीतरागात करज्जा। एव रयणप्पभपढावगमसारसा नव वि गमगा भाणियव्वा, नवरं-सव्वगमएसु वि नेरइयट्टिती-संवेहेसु सागरोवमा भाणियव्वा, एवं जाव छट्टपुढवि त्ति, नवरं--नेरइयठिई जा जत्थ पुढवीए जहण्णुक्कोसिया सा तेणं १. भ० २४.७३। ४. भ० २४१७३। २. पज्जत्त जाव तिरिक्खजोरिणए (अ, क, ५. असंज्ञि-प्रकरणं ४ सूत्रात् ५३ पर्यन्तं विद्यते। ख, ता, ब, म, स)। ६. भ० २४१५८-६२ । ३. सं० पा०-उक्कोसकालद्वितीएसु जाव उववज्जित्तए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003561
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1158
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy