________________
अट्ठारसमं सतं (नवमो उद्देसो)
७८३ जाणति नो तं समयं पासति, जं समयं पासति नो तं समयं जाणति । एवं
जाव अणंतपदेसियं ॥ १८.. केवली णं भंते ! मणुस्से परमाणुपोग्गलं "जं समयं जाणति तं समयं पासति ?
जं समयं पासति तं समयं जाणति ?
नो इणटे समढे ॥ १८१. से केण?णं भंते ! एवं वुच्चइ-केवली णं मणुस्से परमाणुपोग्गलं जं समयं
जाणति नो तं समयं पासति ? जं समयं पासति नो तं समयं जाणति ? गोयमा! सागारे से नाणे भवइ, अणागारे से दंसणे भवइ । से तेणद्वेणं गोयमा ! एवं बच्चइ- केवली णं मणस्से परमाणपोग्गलं जं समयं जाणति नो तं समयं पासति, जं समयं पासति नो तं समयं जाणति । एवं जाव
अणंतपएसियं ।। १८२. सेवं भंते ! सेवं भंते ! त्ति ।।
नवमो उद्देसो भवियदव्व-पदं १८३. रायगिहे जाव एवं वयासी—अत्थि णं भंते ! भवियदव्वनेरइया-भवियदव्व
नेरइया?
हंता अत्थि ॥ १८४. से केणद्वेणं भंते ! एवं वुच्चइ--भवियदव्वने रइया-भवियदन्वनेरइया ?
गोयमा ! जे भविए पंचिदिए तिरिक्खजोणिए वा मणुस्से वा नेरइएसु
उववज्जित्तए । से तेण?णं । एवं जाव थणियकुमाराणं ॥ १८५. अत्थि णं भंते ! भवियदव्वपुढविकाइया-भवियदब्वपुढविकाइया ?
हंता अस्थि ॥ १८६. से केणट्रेणं ?
गोयमा ! जे भविए तिरिक्खजोगिए वा मणुस्से वा देवे वा पुढविकाइएसु उवधज्जित्तए । से तेण?णं । पाउक्काइय-वणस्सइकाइयाणं एवं चेव । तेउ-वाउबेइंदिय-तेइंदिय-चउरिदियाण य जे भविए तिरिक्खजोणिए वा मणुस्से वा
२. सं० पा०-जहा परमाहोहिए तहा केवली वि जाव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org