________________
७६४
भगवई
६७. से केण?णं भंते ! एवं वुच्चइ--छउमत्थे णं मणुस्से तेसिं निज्जरापोग्गलाणं
नो किचि आणत्तं वा नाणत्तं वा प्रोमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ-पासइ? मागंदियपुत्ता ! देवे वि य णं अत्थेगइए जे णं तेसि निज्जरापोग्गलाणं नो किंचि आणत्तं वा नाणत्तं वा सोमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइपासइ। से तेणट्रेणं मागंदियपत्ता! एवं वच्चइ छउमत्थे णं मणस्से तेसि निज्जरापोग्गलाणं नो किचि आणत्तं वा नाणत्तं वा प्रोमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ-पासइ, सुहुमा णं ते पोग्गला पण्णत्ता समणाउसो!
सव्वलोगं पि य णं ते प्रोगाहित्ता चिट्ठति ॥ ६८. नेरइया णं भंते ! ते निज्जरापोग्गले कि जाणंति-पासंति ? आहारेति ? उदाहु
न जाणंति न पासंति, न अाहारेति ? । मागंदियपुत्ता ! ने रइया णं ते निज्जरापोग्गले न जाणंति न पासंति, पाहारेति ।
एवं जाव पंचिदियतिरिक्खजोणिया ।। ६६. मणुस्सा णं भंते ! ते निज्जरापोग्गले कि जाणंति-पासंति ? ग्राहारेति ? उदाहु
न जाणति न पासंति, न आहारति ? मागंदियपुत्ता ! अत्थेगइया जाणंति-पासंति, ग्राहारेति । अत्थेग इया न जाणंति न पासंति, आहारेति ।। से केणटेणं भंते ! एवं वुच्चइ --- अत्थेगइया जाणंति-पासंति, ग्राहारैति ? अत्थेगइया न जाणंति न पासंति, आहारति ? मागंदियपुत्ता ! मणुस्सा दुविहा पणत्ता, तं जहा-सग्णिभूया य, असण्णिभूया य । तत्थ णं जे ते असण्णिभूया ते णं न जाणंति न पासंति, आहारेति । तत्थ गंजे ते सण्णिभया ते विहा पण्णत्ता, तं जहा-उवउत्ता य, अणवउत्ता य । तत्थ णं जे ते अणुवउत्ता ते णं न जाणंति न पासंति, आहारेति । तत्थ णं जे ते उवउत्ता ते णं जाणंति-पासंति, आहारति। से तेण?णं मागंदियपुत्ता ! एवं वुच्चइ-अत्थेगइया न जाणंति न पासंति, पाहारेति । अत्थेगइया जाणंति
पासंति, आहारेंति । वाणमंतर-जोइसिया जहा नेरइया ॥ ७१. वेमाणिया णं भंते ! ते निज्जरापोग्गले कि जाणंति-पासंति ? आहारेति ?
मागंदियपुत्ता ! जहा मणुस्सा, नवरं-वेमाणिया दुविहा पण्णत्ता, तं जहामायिमिच्छदिट्ठीउववन्नगा य, अमायिसम्मदिट्ठीउववन्नगा य । तत्थ णं जे ते मायिमिच्छदिट्टिउववन्नगा ते णं न जाणंति न पासंति, पाहारेति । तत्थ णं जे ते अमायिसम्मदिट्ठीउववन्नगा ते दुविहा पण्णत्ता, तं जहा- अणंतरोववन्नगा य परंपरोववन्नगा य । तत्थ णं जे ते अणंतरोववन्नगा ते णं न जाणंति न पासंति, आहारेति । तत्थ णं जे ते परंपरोववन्नगा ते दुविहा पण्णत्ता, तं जहापज्जत्तगा य, अपज्जत्तगा य । तत्थ णं जे ते अपज्जत्तगा ते णं न जाणंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org