________________
पढमं सतं (बीओ उद्देसो)
जहा' नेरइया तहा भाणियव्वा, नवरं कम्म - वण्ण-लेस्सानो परिवत्तेयव्वाओ [पुब्वोववन्ना महाकम्मतरा, अविसुद्धवण्णतरा, अविसुद्धलेसतरा । पच्छोव वन्ना पसत्था | सेसं तहेव ] ॥
७५. एवं - जाव' थणियकुमारा' ॥
७६. पुढविकाइयाणं ' आहार- कम्म वण्ण-लेस्सा जहा णेरइयाणं || ७७. पुढविकाइया णं भंते ! सव्वे समवेदणा ?
हंता गोयमा ! पुढविकाइया सव्वे समवेदना ||
७८. सेकेणट्टेणं भंते! एवं बुच्चइ - पुढविकाइया सव्वे समवेदणा ?
गोमा ! पुढविकाइया सव्वे असण्णी' असणिभूतं" अणिदाए वेदणं वेदेति । से गोयमा ! एवं वच्चइ – पुढविकाइया सव्वे समवेदना ||
ते
७६. पुढविकाइया णं भंते ! सव्वे समकिरिया ?
हंता गोयमा ! पुढविकाइया सव्वे समकिरिया ||
८०. से केणट्टेणं भंते ! एवं बुच्चइ - पुढविकाइया सव्वे समकिरिया ?
गोमा ! पुढविकाइया सव्वे मायीमिच्छदिट्ठी" | ताणं णेयतियाओ" पंच किरियाओ कज्जति, तं जहा—- आरंभिया ", पारिग्गहिया, मायावत्तिया, अप्पच्चक्खाणकिरिया, मिच्छादंसणवत्तिया । से तेणद्वेगं गोयमा ! एवं बुच्चइ – पुढविकाइया सव्वे समकिरिया 11
८१. समाउया, समोववन्नगा जहा" नेरइया तहा भाणियव्वा || ८२. जहा " पुढविकाइया तहा जाव" चउरिदिया ॥
८३. पंचिदियतिरिक्खजोगिया जहा णेरइया, नाणत्तं किरियासु । ८४. पंचिदियतिरिक्खजोणिया णं भंते ! सव्वे समकिरिया ?
गोमा ! णो इट्टे समट्ठे |
१. भ० ११६०-७३ ।
= परिवण्णेयव्वाओ ( अ, क, व, स ); परित्यल्लेयव्वाओ (ता); परित्थगीतव्वाओ (म ); कर्म्मादीनि नारकापेक्षया विपर्ययेण वाच्यानि ( वृ) ।
३. अ, क, ता, स एषु चतुर्षु आदर्शेषु प्रसौ
कोष्ठकवर्ती पाठो नास्ति । व, म संकेतितयोरादर्शयोरसौ लभ्यते । असौ च व्याख्यांशोस्ति तेन कोष्ठके गृहीतः ।
४. पू० पृ० २
५. कुमाराणं (अ, क, ता, ब, म, स ) 1
• कातिया (म) |
६.
०
Jain Education International
१६
७. भ० १।६०-६७
८.
० क्काइया (क, ता, स ) 1 ६. असण्णीय ( अ, ब ) 1
१०. असण्णीभूय (ता, स ) ।
११. मायामिच्छ° ( अ ) ; मायीमिच्छा (ता); मायामिच्छा (म) |
१२. एतियाओ (ता); गियइयाओ (स) 1 १३. सं० पा० आरंभिया जाव मिच्छा
१४. भ० १।७२ ७३ ।
१५. भ० १७६-८१ ।
१६. पू० प० २ ।
१७. भ० १६०-६६, ७२, ७३।
For Private & Personal Use Only
www.jainelibrary.org