________________
सोलसमं सतं (नवमो उद्देसो)
अलोए गति निसेध-पदं
११८. देवे णं भंते ! महिड्दिए जाव' महेसक्से लोगते ठिच्चा पभू अलोगंसि हत्थं वा पायं वा वाहं वा ऊरुं वा ग्राउंटावेत्तए वा पसारेत्तए वा ? नो इट्टे सट्टे ॥
११६. से केणद्वेण भंते ! एवं वच्चइ देवे णं महिड्दिए जाव महेसक्खे लोगंते ठिच्चा पायं वा बाहं वा ऊरुं वा ग्राउंटावेत्तए वा
नो पभू लोगंसि हृत्थं वा पसारेत्तए वा ? गोमा ! जीवाणं आहारोवचिया पोग्गला, बोंदिचिया योग्गला, कलेवरचिया पोग्गला । पोग्गलामेव एप्प जीवाण य अजीवाण य गतिपरियाए प्राहिज्जइ । अलोए णं नेवत्थि जीवा, नेवत्थि पोग्गला । से तेणट्टेणं' गोयमा ! एवं वुच्चइ देवे महिड्दिए जाव महेसक्खे लोगते ठिच्चा नो पभू लोगंसि हत्थं वा पाय
पसारेत्तए वा ॥
वा बाहं वा ऊरुं वा ग्राउंटावेत्तए वा १२०. सेवं भंते ! सेवं भंते ! त्ति ॥
नवमो उद्देसो
बलिस सभा-पदं
१२१. कहिणं भंते ! बलिस्स वइरोयणिदस्स वइरोयणरण्णो सभा सुहम्मा
पण्णत्ता ?
गोमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरे णं तिरियमसंखेज्जे जहेव चमरस्स जाव वायालीस जोयणसहस्साइं श्रगाहित्ता, एत्य णं बलिस्स वइरो - यदिस्स वइरोयणरणो स्यगिंदे नामं उप्पायपव्वए पण्णत्ते । सत्तरस एक्कवीसे जोयणसए - एवं पमाणं जहेब तिगिच्छिकूडस्स पासायवडेंसगस्स वितं चैव पमाणं, सीहासणं सपरिवारं वलिस्स परियारेणं, अट्ठो तहेव, नवरं
१. भ० १/३३६ ।
२. सं० पा० - हत्थं वा जाव पसारेत्तए । ३. सं० पा० गट्टेणं जाव पसारेत्तए ।
४. भ० १५१
५. कहि णं ( अ, क, ख, ता, ब, म) 1 ६. भ० २।११८
Jain Education International
७३५
७. यथा तिगिच्छकूटस्य नामान्वर्थाभिधायकं वाक्यं तथाऽस्यापि वाच्यं केवलं तिगिच्छकूटान्वर्थप्रश्नस्योत्तरे यस्मात्तिगिच्छिप्रभाण्युत्पलादीनि तत्र सन्ति तेन तिगिच्छकूट इत्युच्यत इत्युक्तं इह तु रुचकेन्द्रप्रभाणि तानि सन्तीति वाच्यं, रुचकेन्द्रस्तु रत्नविशेष इति, तत्पुनरर्थतः
For Private & Personal Use Only
www.jainelibrary.org