SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ सोलसमं सतं (बीओ उद्देसो) ७१५ सक्का ! पंचविहे ओग्गहे पण्णत्ते, तं जहा-देविंदोग्गहे, रायोग्गहे, गाहावइप्रोग्गहे, सागारियोग्गहे, साहम्मिोग्गहे। जे इमे भंते । अज्जत्ताए समणा निग्गंथा विहरंति एएसि णं प्रोग्गहं अणुजाणामीति कटु समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता तमेवर दिव्वं जाणविमाणं द्रुहति, द्रुहित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए। सक्क-संबंधि-वागरण-पदं ३५. भंतेति ! भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-जण्णं भंते ! सक्के देविदे देवराया तुम्भे एवं वदइ, सच्चे णं एसमढे ? हंता सच्चे ।। ३६. सक्के गं भंते ! देविदे देवराया कि सम्मावादी ? मिच्छावादी ? गोयमा ! सम्मावादी, नो मिच्छावादी ॥ ३७. सक्के णं भंते ! देविदे देवराया कि सच्चं भासं भासति ? मोसं भासं भासति ? सच्चामोसं भासं भासति ? असच्चामोसं भासं भासति ? गोयमा ! सच्चं पि भासं भासति जाव असच्चामोसं पि भासं भासति ।। ३८. सक्के णं भंते ! देविदे देवराया कि सावज्ज भासं भासति ? अणवजं भासं भासति? गोयमा ! सावज्ज पि भासं भासति, अणवज्जं पि भासं भासति ।। ३६. से केण?णं भंते ! एवं वुच्चइसक्के देविदे देवराया सावज्ज पि भासं भासति°, अणवज्ज पि भासं भासति ? गोयमा ! जाहे णं सक्के देविदे देवराया सुहमकायं अणिज्जहित्ता णं भास भासति ताहे णं सक्के देविदे देवराया सावज्जं भासं भासति, जाहे णं सक्के देविदे देवराया सुहुमकायं निज्जूहित्ता णं भासं भासति ताहे णं सक्के देविदे देवराया अणवज्ज भासं भासति । से तेणद्वेणं गोयमा ! एवं वुच्चइ---सक्के देविदे देवराया सावज्ज पि भासं भासति, अणवज्ज पि भासं° भासति ।। ४०. सक्के णं भंते ! देविदे देवराया किं भवसिद्धीए ? अभवसिद्धीए ? सम्मदिवीए ? मिच्छदिट्ठीए ? परित्तसंसारिए ? अणंतसंसारिए ? सुलभबोहिए ? दुल्लभबोहिए ? पाराहए ? विराहए? चरिमे ? अचरिमे ? १. साहम्मियओग्गहे (अ, स)। २. तामेव (ता, म)। ३. तुब्भे णं (अ, म)। ४. एतमढे (ता)। ५. सं० पा०-सावज्जं पि जाव अरणवज्ज । ६. अणिजूहित्ता (अ)। ७. सं० पा०---तेरणट्रेणं जाव भासति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003561
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1158
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy