________________
१६
भगवई
५१ - सेवं भंते! सेवं भंते ! त्ति भगवं गोयमे समयं भगवं महावीरं वंदति नम॑सति. वंदिता नमसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥
बीओ उद्देसो
५२. रायगिहे नगरे समोसरणं । परिसा णिग्गया जाव एवं वयासी
कम्म-वेयण-पदं
५३. जीवे णं भंते ! सयंकडं दुवखं वेदेइ ?
गोमा ! प्रत्येगइयं वेदेइ, अत्थेगइयं नो वेदे ॥
५४. सेकेण गं भंते! एवं बुच्चइ -- प्रत्येगइयं वेदेइ ? अत्थेगइयं तो वेदेइ ? गोयमा ! उदिष्णं वेदेइ, 'नो अणुदिण्ण" वेदेइ । से तेणट्टेणं गोयमा ! एवं बुच्चइ-त्येगइयं वेदेइ, प्रत्येगइयं नो वेदेइ ॥
५५. एवं - - जाव वैमाणिए ||
५६. जीवा णं भंते ! सयंकडं दुक्खं वेदेति ?
गोयमा ! प्रत्येगइयं वेदेति प्रत्येगइयं नो वेदेति ॥
५७. से केणट्टेणं भंते! एवं बुच्चइ - ग्रत्थेगइयं वेदेति ? प्रत्येगइयं नो वेदेति ? गोमा ! उदिष्ण वेदेति, नो अणुदिष्णं वेदेति । से तेणद्वेणं गोयमा ! एवं बुच्चइ - प्रत्येगइयं वेदेति, प्रत्थेगइयं नो वेदेति ॥
५८. एवं जाव वेमाणिया ||
५६. जीवे णं भंते ! सयंकडं ग्राउयं वेदेइ ?
गोयमा ! प्रत्येगइयं वेदेइ, प्रत्येगइयं नो वेदेइ । जहा " दुक्खेणं दो दंडगा तहा ग्राउण वि दो दंडगा - एगत्त - पोहत्तिया ॥
Jain Education International
-
-
नेरइयादीणं समाहार-समसरीरादि-पदं
६०. नेरइया णं भंते ! सव्वे समाहारा ? सव्वे समसरीरा ? सव्वे समुस्सासनीसासा' ?
गोयमा ! तो इणट्ठे सभट्टे ॥
१. भ० १३८-१० ।
२. अदिणं नो ( स ) |
३. एवं चउव्वीसदंडएरगं ( स ) 1 ४. पू० १० २ ।
५. भ० ११५३-५८ ।
६. पोहत्तिया । एगतेणं जाव वेमाणिया । पुह
ते तव (बम, स) ।
७. ०णिस्सासा (ता) |
For Private & Personal Use Only
www.jainelibrary.org