________________
६१२
भगवई
मेयं भंते ! •--से जहेयं तुब्भे वदह त्ति कटु जं नवरं-देवाणुप्पिया ! अभीयिकुमारं रज्जे ठावेमि, तए णं अहं देवाणु प्पियाणं अंतिए मुडे भवित्ता' *अगाराओ अणगारियं पव्वयामि ।
अहासुहं देवाणुप्पिया ! मा पडिबंधं ।। १०६. तए णं से उद्दायणे राया समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुटू
समण भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता तमेव आभिसेक्कं हत्थि द्रुहइ, द्रुहिता समणस्स भगवनो महावीरस्स अंतियाओ मियवणाम्रो उज्जाणाम्रो पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव बीतीभये नगरे तेणेव पहारेत्थ गमणाए॥ तए णं तस्स उद्दायणस्स रणो अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु अभीयीकुमारे मम एगे पुत्ते इट्टे कते
पणण्णे मणामे थेज्जे वेसासिए संमए वहमए अणमए भंडकरंडगसमाणे रयणे रयणभूए जीविऊसविए हिययनंदिजणणे उंवरपुप्फ पिव दुल्लभे सवणयाए °, किमंग पुण पासणयाए ? तं जदि णं अहं अभीयोकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मंडे भवित्ता' *अगाराम्रो अणगारियं ० पव्वयामि, तो णं अभीयीकुमारे रज्जे य रटे य' 'वले य वाहणे य कोसे य कोट्ठागारे य पुरे य अंतेउरे य° जणवए य माणुस्सएसु य कामभोगेसु मुच्छिए गिद्धे गढिए अज्झोववन्ने अणादीयं अणवदग्गं दोहमद्धं चाउरंतसंसारकतारं अणुपरियट्टिस्सइ, तं नो खलु मे सेयं अभीयीकुमार रज्जे ठावेत्ता समणस्स भगवनो महावीरस्स अंतियं मुडे भवित्ता अगाराग्यो अणगारियं° पव्वइत्तए, सेयं खलु मे नियगं भाइणेज्ज केसि कुमारं रज्जे ठावेत्ता समणस्स भगवनो •महावीरस्स अंतियं मुंडे भवित्ता अगाराप्रो अणगारियं° पव्वइत्तए----एवं सपेहइ, सपेहत्ता जेणव वायाभये नगरे तणव उवागच्छइ, उवागोच्छत्ता वीयीभयं नगर मज्झमझेणं जेणेव सए गेहे जेणे व बाहिरिया उबट्टाणसाला, तेणेव उवागच्छइ, उवागच्छिता आभिसेक्कं हत्थि ठवेइ, ठवेत्ता आभिसेवकायो हत्थीग्रो पच्चोरुभइ, पच्चोरुभित्ता जेणेव सीहासणे तेणेव उवागच्छड, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयति, निसीइत्ता कोडुबियपूरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! वीयीभयं नगरं
१. सं० पा०-भवित्ता जाव पव्वयामि । २. दुहइ (ता)। ३. अभथिए (अ, ता, स); सं० पा०--
अज्झथिए जाव समुप्पज्जित्था । ४. सं. पा.---कते जाव किमंग ।
५. सं० पा०-भक्त्तिा जाव पव्वयामि । ६. सं० पा० . रटे य जाच जणावए । ७. सं० पा० - भवित्ता जाव पव्वइत्तए । ८. सं० पा० -भगवओ जाव पव्वइतए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org