________________
५७२
भगवई
जे णं तासि प्रयाणं उच्चारेण वा जाव नहेहि वा अणोक्तपुव्वे, नो चेव णं एयंसि एमहालगंसि लोगंसि लोगस्स य सासयं भावं, संसारस्स य प्रणादिभावं, जीवस्स य णिच्चभावं, कम्मवहुत्तं, जम्मण-मरणवाहुल्ल च पडुच्च अत्थि' केइ परमाणुपोग्गलमेत्ते वि पएसे, जत्थ णं अयं जीवे न जाए वा, न मए वा वि । से तेणटेणं "गोयमा ! एवं वुच्चइ-एयंसि णं एमहालगंसि लोगंसि नत्थि केइ परमाणुपोग्गलमेत्ते वि पएसे, जत्थ णं अयं जीवे न जाए वा', न मए वा
वि ॥
असई अदुवा अणंतखुत्तो उववज्जण-पदं १३३. कति णं भंते ! पुढवीनो पाणतायो ?
गोयमा ! सत्त पुढवीरो पण्णत्ताओ, जहा पढमसए पंचमउद्देसए तहेव
प्रावासा ठावेयव्वा जाव' अणुत्तरविमाणेत्ति जाव' अपराजिए सव्वट्ठसिद्धे ।। १३४. अयण भंते ! जीवे इमोसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु
एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए, नरगताए, नेरइयत्ताए उववन्नपुव्वे ?
हंता गोयमा ! असइं, अदुवा अणंतखुत्तो।। १३५. सव्वजीवा वि णं भंते ! इमीसे रयणप्पभाए पुढबीए तोसाए निरयावाससय
सहस्सेसु एग मेगंसि निरयावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए, नरगत्ताए, नेरइयत्ताए उवबन्नपुग्वे ?
हंता गोयमा ! असई, अदुवा अणंतखुत्तो।। १३६. अयण्णं भंते ! जीवे सक्करप्पभाए पुढवीए पणुवीसाए निरयावाससयसहस्से सु
एगमेगंसि निरयावासंसि ° ? एवं जहा रयणप्पभाए तहेव दो पालावगा भाणि
यव्वा । एवं जाव धूमप्पभाए। १३७. अयण्णं भंते ! जीवे तमाए पुढवीए पंचूणे निरयावाससयसहस्से एगमेगंसि
निरयावासंसि ? सेसं तं चैव' । १३८. अयण्णं भंते ! जोवे अहेसत्तमाए पुढवीए पंचसु अणुत्तरेसु मतिमहालएसु
महानिरएसु एगमेगंसि निरयावासंसि° ? सेस जहा रयणप्पभाए ।
१. 'नत्थि' इति पदं लभ्यते, किन्तु प्रस्तुतवाक्या- ३. भ० ११२११-२५५ ।
रम्भे 'नो चेव णं' इति पाठोस्ति, तेनैतत् ४. भ० ५२२२। । न सङ्गच्छते । वृत्ती सम्यक्पाठोस्ति । स ५. अय रणं (अ, क, ता, म); अयं णं (ख, ब)। एवास्माभिः स्वीकृतः।
६. सं० पा०-तं चव जाव अणंतखुत्तो। २. सं० पा०—तं चेव जाव न ।
. भ० १२११३४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org