________________
५.३०
जाव' सव्वदुक्खप्पहीणे, नवरं - चोदस पुब्वाई अहिज्जइ, बहुपडिपुणाई दुवालस वासाई सामण्णपरियागं पाउणइ, सेसं तं चैव ॥ १७३. सेवं भंते ! सेवं भंते ! त्ति ॥
बारसमो उद्देसो
इस भद्दत्त-पदं
१७४. तेणं कालेणं तेणं समएणं आलभिया नामं नगरी होत्या. वण्णो । संखवणे चेइए - वण्णन * । तत्थ णं प्रालभियाए नगरीए बहवे इसिभद्दपुत्तपामोक्खा समणोवासया परिवसंति अड्ढा जाव' बहुजणस्स अपरिभूया अभिगयजीवाजीवा जाव' श्रापरिग्रहिएहिं तत्रोकस्मेहि अप्पा भावेमाणा विहरंति || १७५. तए णं तेसि समणोवासयाणं श्रण्णया कयाइ एगयत्रो समुवागयाणं सहियाणं सणि विद्वाणं" सणसण्णाणं प्रयमेयाख्वे मिहोक हास मुल्लावे' समुप्पज्जित्था - देवलोगेसु णं प्रज्जो ! देवाणं केवतियं कालं ठिती पण्णत्ता ?
१७६. तए णं से इसिभहपुत्ते समणोवासए देवट्टिती-गहियट्ठे ते समणोवासए एवं वयासी - देवलोएसु णं ग्रज्जो ! देवाणं जहणेणं दसवाससहस्साइं ठिती पण्णत्ता, तेण परं समयाहिया, दुसमयाहिया, तिसमयाहिया जाव दससमयाहिया संखेज्जसमयाहिया, श्रसंखेज्जस मयाहिया, उक्कोसेणं तेत्तीसं सागरोवमाई ठिती पण्णत्ता | तेण परं वोच्छिण्णा देवा य देवलोगा य ॥
१७७. तए णं ते समणोवासया इसिभद्दपुत्तस्स समणोवासगस्स एव माइक्खमाणस्स जाव एवं परूवेमाणस्स एयमट्ठे नो सद्दहंति नो पत्तियंति नो रोयंति एयमहं सहमाणा अपत्तियमाणा अरोयमाणा जामेव दिसं पाउन्भूया तामेव दिसं पडिगया ||
१. भ० ६।१५१
२. भ० ११५१|
३. ओ० सू० १
४. ओ० सू० २-१३
५. भ० २६४|
६. भ० २/६४ 1
Jain Education International
भगवई
७. समुदविद्वाणं ( अ ); समुविद्वाणं (ख, ब, म,
(ता);
द्रष्टव्यम् - भ०
वृ) समुबेद्वाणं ७।२१२ ।
८. मिहोक हा समुल्लावे अज्झतिथए ( अ, ख, म); अज्भथिए ( ब ) |
For Private & Personal Use Only
www.jainelibrary.org