________________
एक्कारसं सतं (एक्कारसमो उद्देसो)
५२५
तिहि-करण-नक्खत्त-मुहत्तंसि कलायरियस्स उवणेंति, एवं जहा दढप्पइण्णे
जाव' अलंभोगसमत्थे जाए यावि होत्था ।। १५७. तए णं तं महब्बलं कुमारं उम्मुक्कबालभावं जाव' अलंभोगसमत्थं विजाणित्ता
अम्मापियरो अटु पासायव.सए कारेंति'-अभुग्गय-मूसिय-पहसिए इव वण्णो जहा रायप्पसेणइज्जे जाव पडिरूवे । तेसि णं पासायवडेंस गाणं वहुमज्झदेसभागे, एत्थ णं महेगं भवणं कारेंति -अणेगखंभसयसंनिविट्ठ वण्णो जहा राय
प्पसेणइज्जे पेच्छाघरमंडवंसि जाव पडिरूवे ।। १५८. तए णं तं महब्बलं कुमारं अम्मापियरो अण्णया कयाइ सोभणसि तिहि-करण
दिवस-नक्खत्त-मुहुत्तंसि पहायं कयबलिकम्म कयकोउप-मंगल-पायच्छित्तं सव्वालंकारविभूसियं पमक्खणग-पहाण-गीय-वाइय-पसाहण-अटुंगतिलग-कंकण-अविहववहुउवणीयं' मंगलसुजंपिएहि य वरकोउयमंगलोवयार-कयसंतिकम्मं सरिसियाणं सरित्तयाण सरिव्वयाणं सरिसलावण्ण-रूव-जोव्वणगुणोववेयाणं 'विणीयाणं कयको उय-मंगलपायच्छित्ताण सरिसएहि रायकुले हितो अाणिल्लि
याणं अट्टण्हं रायवरकन्नाणं एगदिवसेण पाणि गिहाविसु ।।। १५६. तए गं तस्स महावलस्स कुमारस्स अम्मापियरो अयमेयारूवं पीइदाणं दलयंति,
तं जहा अट्ठ हिरण्णकोडीओ, अट्ठ सुवण्णकोडीओ, अट्ठ मउडे मउडप्पवरे, अट्ठ 'कुंडलजोए कुंडलजोयप्पवरे" अट्ट हारे हारप्पवरे, अट्ठ प्रद्धहारे अद्धहारप्पवरे, अट्ठ एगावलीओ एगावलिप्पवरायो, एवं मुत्तावलीप्रो, एवं कणगावलीओ, एवं रयणावलीग्रो, अट्ठ कडगजोए कडगजोयप्पवरे, एवं तुडियजोए, अट्ठ खोमजुयलाइं खोमजुयलप्पवराई, एवं वडगजुयलाई," एवं पट्टजुयलाइं, एवं दुगुल्लजुयलाई, अट्ठ सिरीयो, अट्ट हिरीयो, एवं धिईओ, कित्तीओ, बुद्धीग्रो, लच्छीओ, अट्ठ नंदाइं, अठ्ठ भद्दाई, अट्ठ तले तलप्पवरे सव्वरयणामए, नियगवरभवणकेऊ अट्ठ भए भयप्पवरे, अळू वए वयम्पवरे दसगोसाहस्सिएणं वएणं, अट्ठ नाडगाई नाडगप्पवराई वत्तीसइबद्धेणं नाडएणं, अट्र प्रासे आसप्पवरे सव्वरयणामए सिरिघरपडिरूवए, अट्ट हत्थी हत्थिप्पवरे सव्वरयणामए सिरिघरपडिरूवए, अट्ठ जाणाइं जाणप्पवराई, अट्ठ जुगाइं जुगप्पवराई, एवं सिबियाओ", एवं संद
७. x (ब)। ६. आणिते (ति) ल्लियाणं (क, ख, ता, ब,
१. ओ० सू० १४६-१४८, राय० म०८०५-
८०९। २. राय० स० ८१० ३. करेंति (अ, म, स)। ४. राय० स० १३७। ५. राय० सू ० ३२॥ ६. अविधववधुओवरणीतं (ता)।
६. कुंडलजुए कुंडलजुय ° (अ, स) । १०. पडलगजुवलाई (अ)। ११. सिविया (अ); सिताओ (ता)।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org