________________
एक्कारसं सतं (एक्कारसमो उद्देसो)
५१५ १२६. एएहि णं भंते ! पलिमो वम-सागरोवमेहि किं पयोयणं ?
सुदंसणा! एएहिं पलिनोवम-सागरोवमेहिं ने रइय-तिरिक्खजोणिय-मणुस्स
देवाणं आउयाई मविज्जति ।। १३०. नेरइयाणं भंते ! केवइयं कालं ठिई पण्णता ?
एवं ठिइपदं निरवमेसं भाणियब्वं जाव' अजहण्ण मणुक्कोसेणं तेत्तीसं सागरोव
माई ठिई पण्णत्ता ।। १३१. अत्थि णं भंते ! एएसि पलिग्रोवम-सागरोवमाणं खएति वा अवचएति वा ?
हता अस्थि ।। १३२. से केण?ण भंते ! एवं वुच्च इ–अस्थि णं पासिं पलिग्रोवमसाग रोवमाणं
'खएति वा अवचएति वा ? एवं खलु सुदंसणा! तेणं कालेणं तेणं समएणं हत्थिणापुरे नाम नगरे होत्थावण्णयो । सहसंबवणे उज्जाणे--वण्णओ। तत्थ णं तिथणापुरे नगरे वले नाम राया होत्था-वण्णग्रो। तस्स णं बलस्स रणो पभावई नामं देवी होत्था-सुकुमालपाणिपाया वण्णग्रो जाव' पंच विहे माणुस्सए कामभोगे पच्चणु
भवमाणी विहरइ ।। १३३.
तए णं सा पभावई देवी अण्णया कयाइ तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे, बाहिरमो दूमिय-घट्ठ-मढे विचित्तउल्लोग-चिल्लियतले' मणिरयणपणासियंधयारे बहुसमसुविभत्तदेसभाए पंचवण्ण-सरससुरभि-मुक्कपुप्फपजोवयारकलिए कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूव-मघमघेत-गंधुद्धयाभिरामे सुगंववरगंधिए गंधवट्टिभूए, तंसि तारिसगंसि सयणिज्जसि-सालिंगणवट्टिए उभो विब्बोयगे दुहनो उण्णए 'मज्झे णय-गंभीरे'" गंगापुलिणवालुय-उद्दालसालिसए प्रोयविय"-खोमियदुगुल्ल पट्ट-पडिच्छयणे" सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणग-रूयदूर-नवणीय-तूल फासे" सुगंधवरकुसुम-चुण्ण-सयणोवयारकलिए अद्धरत्तकाल
१. प० ४। २. जाव (अ, क, ता, ब, म, स)। ३. ओ० सू० १॥ ४. भ० ११५॥ ५. ओ० सू० १४॥ ६. ओ० सू० १५॥ ७. चिलग (अ)। ८, धूम (ता)।
६. मघत (म)। १०. मझेणं गंभीरे (ता); मझेरण य गंभीरे
(वृपा); पणत्तगंडविब्बोयणे ति क्वचित
दृश्यते (वृ)। ११. उयचिय (म, स); उवविय (१०)। १२. पलिच्छण्ण (ता)। १३. तुल्ल° (म)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org