________________
४००
भगवई
३-३० उद्देसा अंतरदीव-पदं ७. रायगिहे जाव' एवं वयासी---कहि णं भंते । दाहिणिल्लाणं एगुरुयमणुस्साणं
एगूरुयदीवे नामं दीवे पणते ? गोयमा! जंवूद्दीचे दीवे मंदरस्स पव्वयस्स दाहिणे णं 'चुल्ल हिमवंतस्स वासहरपन्क्यस्स पुरथिमिल्लानो चरिमंतानो लवणसमुदं उत्तरपुरथिमे णं तिषिण जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगूरुयमणुस्साणं एगुरुयदी वे नाम दीवे पणत्ते---तिणि जोयणसयाई प्रायाम-विक्खंभेणं, नव एगणवन्ने जोयणसए किंचिविसेसूणे परिक्वेवेणं । से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सवनो समंता संगरिक्खित्ते ! दोण्ह वि पमाणं वष्णो य । एवं एएणं कमेणं' 'एवं जहा जीवाभिगमे जाव सुद्धदंतदीवे जाव देवलोगपरिग्गहा णं ते मणुया पण्णत्ता समणाउसो !'५ एवं अट्ठावीसंपि अंतरदीवा सएण-सएणं पायाम-विक्खंभेणं भाणियव्या, नवरं
--दीवे-दीवे उद्देसनो, एवं सब्वे वि अट्ठावीसं उद्देसगा।। ८. सेवं भंते ! सेवं भंते ! त्ति।
एगतीसइमो उद्देसो असोच्चा उवलद्धि-पदं ६. रायगिहे जाव' एवं वयासी --असोच्चा णं भंते ! केवलिस्स वा, केवलिसादगस्स
वा, केवलिसावियाए वा, केवलिउदासगस्स वा, केवलिउवासियाए वा, तप्पक्खियरस वा, तप्पक्खियसावगस्स वा, तप्पक्खियसावियाए वा, तप्पक्खियउवासगस्स वा, तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्म लभेज्ज सवणयाए ?
१. भ० ११४-१०। २. एगरूय° (अ); एगुरुय° (व, म); एगो
रुय° (स)। ३. ४(क ता)। ४. जी०३। ५. वाचनान्तरे विदं दृश्यते एवं जहा जीवा-
भिगमे उत्तरकुरुवत्तब्बयाए नेयन्बो नारगत्तं अट्ठधणुसया उस्सेहो चाउसटिपिटुकरंडया अणुसज्जरणा नत्यि (वृ)। ६. भ० ११५१ । ७. भ०१४-१०। ८. लभेज्जा (अ, म, स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org