________________
अट्ठमं सतं (नवमो उद्देसो)
गोयमा ! देसबंधे वि, सव्वबंधे वि ।। ३७४. एगिदियोरालियसरीरप्पयोगबंधे णं भंते ! कि देसबंधे ? सव्वबंधे ?
__एवं चेव । एवं पुढविक्काइया एवं जाव३७५. मणुस्सपंचिदियोरालियसरीरप्पयोगबंधे णं भंते ! कि देसबंधे ? सव्वबंधे ?
गोयमा ! देसबंधे वि, सव्वबंधे वि !! ३७६. पोरालियसरीरप्पयोगबंधे णं भंते ! कालो केवच्चिरं होइ ?
गोयमा ! सव्वबंधे एक्कं समयं, देसवंधे जहण्णेणं एक्कं समयं, उक्कोसेणं
तिण्णि पलिग्रोवमाइं समयूणाई॥ ३७७. एगिदियोरालियसरीरप्पयोगबंधे णं भंते ! कालो केवच्चिरं होइ ?
गोयमा ! सव्ववंधे एक्कं समयं, देसबंधे जहण्णेणं एक्कं समयं, उक्कोसेणं बावीसं वाससहस्साइं समयूणाई। पुढविक्काइयएगिदियपुच्छा ।। गोयमा ! सव्वबंधे एक्कं समयं, देसवंधे जहणणं खुड्डाग' भवग्गहणं तिसमयूणं, उक्कोसेणं बावीसं वाससहस्साई समयूणाई। एवं सव्वेसि सव्वबंधो एक्कं समयं, देसबंधो जेसि नत्थि वे उव्वियसरीरं तेसिं जहणेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं जा सा ठिती सा समयूणा कायव्वा, जेसिं पुण अस्थि वे उब्वियसरीरं तेसि देसबंधो जहण्णणं एक्कं समयं, उक्कोसेणं जा जस्स ठिती सा समयूणा कायवा जाव मणुस्साणं देसबंधे जहणेणं एक्कं समयं, उक्कोसेणं
तिण्णि पलिओवमाइं समयूणाई। ३७६. पोरालियसरीरबंधंतरं णं भंते ! कालमो केवच्चिरं होइ ?
गोयमा ! सव्ववंधंतरं जहण्णेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं तेत्तीसं सागरोवमाई पुवकोडिसमयाहियाई । देसबंधंतरं जहण्णेणं एक्कं समयं, उक्को
सेणं तेत्तीसं सागरोवमाई तिसमयाहियाई ।। ३८०. एगिदियोरालियपुच्छा।
गोयमा ! सव्ववंधतरं जहण्णेणं खुड्डागं भवम्गहणं तिसमयूणं, उक्कोसेणं बावीसं वाससहस्साई समयाहियाई। देसबंधंतरं जहण्णेणं एक्कं समयं, उक्कोसेणं
अंतोमुहुत्तं ।। ३८१. पुढविक्काइयएगिदियपुच्छा।
सव्वबंधंतरं जहेव एगिदियस्स तहेव भाणियव्वं ! देसबंधंतरं जहण्णेणं एक्कं समयं, उक्कोसेणं तिण्णि समया । जहा पुढविक्काइयाणं एवं जाव चउरिदियाणं वाउवकाइयवज्जाणं, नवरं-सव्वबंधतरं उक्कोसेणं जा जस्स ठिती सा समया
१. समयऊरपाइं (क)।
२. खुड्डाग (क) प्रायः सर्वत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org