________________
२७८
- भगवई
२८. से केणद्वेणं भंते ! एवं वुच्चइ-सव्वपाणेहि जाव' सव्वसत्तेहि पच्चक्खाय
मिति वदमाणस्स सिय सपच्चवखायं भवति ? सिय दपच्चवखायं भवति ? गोयमा ! जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स णो एवं अभिसमन्नागयं भवति- इमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा, तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चवखायमिति वदमाणस्स नो सुपच्चक्खायं भवति, दुपच्चक्खायं भवति ।। एवं खलु से दुपच्चवखाई सध्वपाणेहिं जाव सव्वसत्तेहि पच्चक्खायमिति बदमाणे नो सच्चं भासं भासइ, मोसं भासं भासइ । एवं खलु से मुसावाई सव्वपाणेहिं जाव सब्वसत्तेहिं तिविहं तिविहेणं असंजय-विरय-पडिहय-पच्चक्खायपावकम्मे, सकिरिए, असंवुडे, एगंतदंडे, एगंतवाले यावि भवति । जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चवखायमिति वदमाणस्स एवं अभिसमत्नागयं भवतिइमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा, तस्स णं सव्वपाहि जाव सव्वसत्तहि पच्चदखायमिति वदमाणस्स सुपच्चक्खायं भवति, नो दुपच्चक्खायं भवति । एवं खलु से सुपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहि पच्चक्खायमिति वदमाणे सच्चं भासं भासइ, नो मोसं भासं भासइ । एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसहि तिविहं तिविहेणं संजय-विरय-पडिहय-पच्चक्खायपावकम्मे, अकिरिए, संवुडे, एगंतपंडिए यावि भवति । से तेण?णं गोयमा ! एवं वुच्चइ'- सव्वपाणेहिं जाव सव्वसत्तेहि पच्चक्खायमिति वदमाणस्स सिय सुपच्चवखायं भवति°, सिय पच्चक्खायं भवति ।।
पच्चक्खाण-पदं २६. कतिविहे णं भंते ! पच्चवखाणे पण्णत्ते ?
गोयमा ! दुविहे पच्चवखाणे पप्णत्ते, तं जहा-- मूलगुणपच्चवखाणे य, उत्तर
गुणपच्चक्खाणे य॥ ३०. मूलगुणपच्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ?
गोयमा ! दुविहे पण्णत्ते, तं जहा-सव्वमूलगुणपच्चक्खाणे य, देसमूलगुण
पच्चक्खाणे य॥ ३१. सव्वमूलगुणपच्चक्खाणे गं भंते ! कतिविहे पण्णत्ते ?
गोयमा ! पंचविहे पण्णत्ते, तं जहा- सव्वानो पाणाइवायाप्रो वे रमणं',
१. भ० ७।२७ । २. सं० पा०--सव्वसत्तेहि जाव सिय ।
३. सं० पा०-बुच्चइ जाव सिय । ४. सं० पा०-वेरमण जाव सव्वाओ।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org