________________
छ8 सतं (नवमो उद्देसो)
२६५ नो इणढे समढे ।। से केण?णं भंते ! एवं वुच्चइ-बाहिरगा णं समुद्दा पुण्णा जाव' समभरघडताए चिट्ठति ? गोयमा ! वाहिरगेसु णं समुद्देसु बहवे उदगजोणिया जोवा य पोग्गला य उदगत्ताए बक्कमंति, विउक्कमंति, चयंति, उवचयंति° । से तेण?णं गोयमा ! एवं वुच्चइ-बाहिरया णं समुद्दा पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति, संठाणो एगविहिविहाणा, वित्थारो अणेगविहिविहाणा, दुगुणा, दुगुणप्पमाणा' जाव' अस्सि तिरियलोए असंखेज्जा दीव-समुद्दा
सयंभूरमणपज्जवसाणा पण्णत्ता समणा उसो ! १६०. दीव-समुद्दा णं भंते ! केवतिया नामधेज्जेहि पण्णत्ता।
गोयमा! जावतिया लोए सुभा नामा, सुभा रूवा, सुभा गंधा, सुभा रसा, सुभा फासा, एवतिया णं दोव-समुद्दा नामधेज्जेहिं पण्णत्ता। एवं नेयव्वा सुभा
नामा, उद्धारो, परिणामो, सव्वजीवाणं (उप्पानो ?) ॥ १६१. सेवं भंते ! सेवं भंते ! त्ति'!
नवमो उद्देसो कम्मष्पगडिबंध-पदं १६२. जीवे णं भंते ! नाणावरणिज्ज कम्म बंधमाणे कति कम्मप्पगडीओ बंधति ?
गोयमा ! सत्तविहबंधए वा, अट्टविहबंधए वा, छबिहबंधए वा। बंधुद्देसो पण्णवणाए नेयम्वो॥
१. भ० ६.१५६ । २. दीव-समुद्दा (अ, क, ता, ब, म, स);
जीवाभिगमे तृतीयप्रतिपत्तौ 'समुद्दा इत्येवपद
मस्ति, तदेवाऽत्र प्रासंगिकम् । ३. °मारणाओ (अ, क, ता, ब, म, स) । ४. अस्य पूरकपाठः जीवाभिगमस्य तृतीयप्रति
पत्तो लभ्यते। स चैवमस्ति-- 'पडप्पाएमाणा-पडुप्पाएमारणा पवित्थर- मारणा-पवित्थरमाणा ओभासमाणवीइया बहुउप्पलप उमकुमुयणलिणसुभगसोगंधियपोंड
रीयमहापोंडरीयसयपत्तसहस्सपत्तफुल्लकेसरोचिया पत्तेय-पत्तेयं पउमवरवेइयापरिक्वित्ता पत्तेयं-पत्तेयं वणसंडपरिक्खित्ता । ५. सम्वजीवाणं ति-सर्व जीवानां द्वीप-समुद्रेष
त्पादो नेतव्य:--इति सूचितं वृत्तिकृता । तदनुसृत्यात्र 'सव्वजीवाएं उप्पाओ' इतिपाठो
युज्यते। ६. भ० ११५१ । ७. प० २४ ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International