________________
पंचमं सतं (छट्ठो उद्देसो)
२१५ १४१. श्राहाकम्म 'प्रणवज्जे' त्ति' सयमेव परिभु जित्ता भवति, से णं तस्स ठाणस्स
'प्रणालोइयपडिक्कते कालं करेइ- नत्थि तस्स राहणा । से णं तस्स ठाणस्स __ पालोइय-पडिक्कते कालं करेइ० –अत्थि तस्स पाराहणा ॥ १४२. एयं पि तेह चेव जाव' रायपिडं ॥ १४३. प्राहाकम्म* 'प्रणवज्जे' त्ति अण्णमण्णस्स अणुप्पदावइत्ता भवइ, से णं तस्स
*ठाणस्स अणालोइयपडिक्कते कालं करेइ---नत्थि तस्स आराहणा। से णं
तस्स ठाणस्स पालोइय-पडिक्कते कालं करे ---अत्थि तस्स राहणा° ॥ १४४. एयं पि तह चेव जाव रायपिडं ।। १४५. प्राहाकम्मं णं 'अणवज्जे' त्ति बहुजणमज्झे पण्णवइत्ता भवति, से णं तस्स'
'ठाणस्स प्रणालोइयपडिक्कते कालं करेइ--नत्थि तस्स राहणा ! से ण
तस्स ठाणस्स पालोइय-पडिक्कते काल करेइ० --अस्थि तस्स राहणा ।। १४६. एवं पि तह चेव जाव रायपिंडं । पायरिय-उवझायस्स सिद्धि-पदं १४७. पायरिय- उवज्झाए णं भते ! सविसयंसि गणं अगिलाए संगिण्हमाणे, अगि
लाए उवगिण्हमाणे काहिं भवग्गणे हि सिज्झति जाव' सव्वदुक्खाणं अंतं करेति ? गोयमा ! अत्थेगतिए तेणेव भवग्गहणेणं सिज्झति, अत्यंगतिए दोच्चेणं भव
गहणणं सिझति, तच्चं पुण भवग्गहणं नाइक्कमति ।। मभक्खारिणस्स कम्मबंध-पदं १४८. जे णं भंते ! परं अलिएणं असम्भूएणं अब्भक्खाणेणं अभक्खाति", तस्स
कहप्पगारा कम्मा कज्जति? गोयमा ! जे णं परं अलिएणं, असंतएणं अब्भक्खाणेणं अभक्खाति, तस्स णं तहप्पगारा चेव कम्मा कज्जति । जत्थेव णं अभिसमागच्छति तत्थेवणं
पडिसंवेदेति, तसो से पच्छा वेदेति ।। १४६. सेवं भंते ! सेवं भंते ! ति"।
१. त्ति बहजरास्स मउझे भासित्ता (अ, स)। २. सं० पा०-ठाणस्स जाव अत्यि। ३. भ० ५१४०। ४. अहाकम्म (अ)। ५. सं. पा०–तस्स। ६. भ० ५१४० । ७. सं. पा.----तस्स जाव अत्थि ।
८. भ०५।१४० । ६. भ०११४४। १०. ४ (अ)। ११. अब्भाइक्खइ (क, ता, ब)। १२. असंतवयणेणं (म, स)। १३. भ० ११५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org