________________
पंच तं (चो उद्देसी)
हंता पभू, नो चेव णं तस्स गब्भस्स किंचि' आवाहं वा विवाहं वा उप्पाएज्जा, छविच्छेदं पुण करेज्जा । एसुहुमं च गं साहरेज्ज वा, नोहरेज्ज वा । अमुत्तग-पदं
७८. तेणं कालेणं तेणं समएणं समणस्स भगवओो महावीरस्स अंतेवासी प्रमुते' नामं कुमार समणे पगइभद्दए' 'पगइउवसंते पगइपयणुको हमाणमायालोभे उमद्दवसंपन्ने अल्लीणे विणीए ||
७६. तए णं से प्रमुत्ते कुमार-समणे अण्णया कयाइ महावुद्विकार्यसि निवयमाणंसि कक्खपडिग्गह-रयहरणमायाए" वहिया संपट्टिए विहाराए ||
८०. तए णं से प्रमुत्ते कुमार-समणे वाहयं वहमाणं पासइ, पासिता मट्टियाए पालि बंध, बंघित्ता 'णाविया में, णाविया में नाविप्रो विव णावमयं परिग्गहगं उदसि' पव्वाहमाणे-पव्वाहमाणे अभिरमइ । तं च थेरा अद्दक्खु' । जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता एवं वदासी
A
एवं खलु देवाणुप्पियाणं अंतेवासी अइमुत्तं नामं कुमार-समणे, से णं भंते ! इमुत्ते कुमार-सम कतिहि भवग्गणेहि सिज्भिहिति' बुज्भिहिति मुच्चिहिति परिणिव्वाहिति सव्वदुक्खाणं अंत करेहिति ?
८१. अज्जोति ! समणे भगवं महावीरे ते थेरे एवं वयासी - एवं खलु अज्जो ! ममं अंतेवासी प्रभुत्ते नामं कुमार-समणे पगइभद्दए जाव' विणीए से णं प्रमुत्ते कुमार-समणे इमेणं चेत्र भवग्गणं सिज्झिहिति जाव" अंतं करेहिति । तं मा णं ग्रज्जो ! तुब्भे प्रमुत्तं कुमार-समणं ही लेह निदह खिसह गरहह श्रवमण्णह" । तुम्भे गं देवाणुप्पिया ! ग्रइमुत्तं कुमार-समणं अगिलाए संगिण्हह, प्रमिलाए afree, ग्रगिलाए भत्तेणं पाणेणं विणएणं वेयावडियं करेह । श्रइमुत्ते णं कुमार-समणे अंतकरे चेव, अंतिमसरीरिए चेव ||
१. किचि वि ( स ) ।
२. मुहमं ( ता) |
३. अतिमुत्ते (क, ब, म ) ।
४. सं० पा०--पगइभहए जाव विरणीए ।
o
८२. तए णं तं थेरा भगवंतो समणेगं भगवया महावीरेणं एवं वृत्ता समाणा समणं भगवं महावीरं वंदति नमसंति, प्रमुत्तं कुमार समणं श्रगिलाए संगिण्हंति", गिलाए उवगिति, गिलाए भत्तेणं पाणेणं विणएणं वेयावडियं" करेंति ॥
५. रतहरणमाताए (ता)
६. उदगंसि कट्टु (क, ता, ब, म, स ) ।
Jain Education International
२०१
७. अदव (ता, म ) ।
८. सं० पा०-सिज्झिहिति जाव अंतं ।
६. ४०५।७८ ।
१०. भ० २।७३ ।
११. अवमण्णह परिभवह ( वृपा ) 1
१२. सं० पा०--संगिण्हति जाव वेयावडियं । १३. वेदावडियं (ब, म) 1
For Private & Personal Use Only
www.jainelibrary.org