________________
पंचमं सतं (बीओ उद्देसो)
१६५ ५४. अह णं भंते ! इंगाले, छारिए, भुसे, गोमए–एए णं किसरीरा ति वत्तव्वं
सिया ? गोयमा ! इंगाले, छारिए, भुसे, गोमएएए णं पुन्वभावपण्णवणं पडुच्च एगिदियजीवसरीरप्पयोगपरिणामिया वि जाव' पंचिंदियजीवसरीरप्पयोगपरिणामिया' वि । तो पच्छा सत्थातीया जाव अगणिजीवसरीरा ति वत्तव्वं
सिया।। लवरणसमुद्द-पदं ५५. लवणे णं भंते ! समुद्दे केवइयं चक्कवालविक्खंभेणं पण्णत्ते ?
___ एवं नेयव्वं जाव लोगट्टिई, लोगाणुभावे ।। ५६. सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे जाव विहरइ ।।
तइओ उद्देसो
प्राउ-पकरण-पडिसंवेदरण-पदं
५७. अण्णउत्थिया णं भंते ! एवमाइक्खंति भासंति पण्णवेंति परूवेति ---से जहा
नामए जालगंठिया सिया -प्राणुपुविगढिया अणंतरगढिया परंपरगढिया अण्णमण्णगढिया, अण्णमण्णगरुगत्ताए अण्णमण्णभारियत्ताए अण्णमण्णगस्यसंभारियत्ताए अण्णमण्णघडत्ताए चिट्ठइ, एवामेव बहूणं जीवाणं बहूसु आजातिसहस्सेसु बहूई आउयसहस्साइं आणुपुबिग ढियाइं जाव चिटुंति ! एगे वि य णं जीवे एगेणं समएणं दो आउयाइं पडिसंवेदेइ", तं जहा-इहभवियाउयं च, परभवियाउयं च । जं समयं इहभवियाउयं पडिसंवेदेइ, तं समयं परभवियाउयं पडिसंवेदेइ । जं समयं परभवियाउयं पडिसंवेदेइ, तं समयं इहभवियाउयं पडिसंवेदेइ ।
१. तुसे (क)। २. भ०२।१३६ । ३. परिणता (म)। ४. भ० ५१ । ५. जी० ३ मंदरोद्देशकः । ६. भ० १॥५१
७. एवं परूति (क, ब, स)। ८. आणुपुब्बि° (ब, स)। ६. आयति ° (क); आयाति° (ब)। १०. पडिसंवेदयति (अ, क, ब, म)। ११. सं० पा०-पडिसंवेदेइ जाव से ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org