________________
१६२
भगवई ३२. अत्थि णं भंते ! पुरत्थिमे णं ईसि पुरेवाया पत्था वाया मंदा वाया महावाया
वायंति ?
हंता अस्थि ।। ३३. एवं पच्चत्थिमे गं, दाहिणे णं, उत्तरे गं, उत्तर-पुरथिमे णं, 'दाहिणपच्चत्थिमे
णं, दाहिण-पुरथिमे णं'५ 'उत्तर-पच्चत्थिमे णं ।। ३४. जया णं भंते ! पुरथिमे णं ईसिं पुरेवाया पत्था वाया मंदा वाया महावाया
वायंति, तया णं पच्चत्थिमे ण वि ईसि पुरेवाया पत्था वाया मंदा वाया महावाया वायंति; जया णं पच्चत्थिमे णं ईसि पुरेवाया पत्था वाया मंदा वाया महावाया वायंति, तया णं पुरथिमे ग वि ? हंता गोयमा ! जया गं पुरथिमे णं ईसि पुरेवाया पत्था वाया मंदा वाया महावाया वायंति, तया णं पच्चत्थिमे ण वि ईसिं पुरे वाया पत्था वाया मंदा वाया महावाया वायंति; जया णं पत्थिमे णं ईसि पुरेवाया पत्था वाया मंदा वाया महावाया वायंति, तया णं पुरथिमे ण वि ईसिं पुरेवाया पत्था वाया मंदा
वाया महावाया वायति ।। ३५. एवं दिसासु, विदिसासु ।। ३६. अस्थि णं भंते ! दीविच्चया' ईसि पुरेवाया' ?
हंता अत्थि ॥ ३७. अस्थि णं भंते ! सामुद्दया ईसि पुरेवाया' ?
हंता अस्थि ।। ३८. जया णं भंते ! दोविच्चया ईसि पुरेवाया, तया णं सामुद्दया वि ईसिं पुरेवाया',
जया णं सामुद्दया ईसिं पुरेवाया, तया णं दीविच्चया वि ईसि पुरेवाया ?
जो इण? समद्रु॥ ३६. से केणटुणं भंते ! एवं वुच्चइ-जया णं दीविच्चया ईसि पुरेवाया , णो णं तया
सामुद्दया ईसिं पुरेवाया", जया ण सामुद्दया ईसि पुरेवाया", णो णं तया दीविच्चया ईसिं पुरेवाया ? गोयमा ! तेसि णं वायाणं अण्णमण्णविवच्चासेणं लवणसमुद्दे वेलं नाइक्कमइ । से तेण?णं जाव णो णं तया दो विच्चया ईसिं पुरेवाया पत्था वाया मंदा वाया महावाया वायंति ।।
१. दाहिणपुरस्थिमे ए दाहिणपच्चरिथमेणं (स) २. एवं विदिसासु (क, ता)। ३. दीविच्चता (ब)।
३, ४, ५, ६, ७, ८, ९, १०, ११, १२. पू० भ० ५।३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org