________________
११२
भगवई
य जोयणसहस्साई, दोण्णि य छलसीए जोयणसए किंचि विसेसाहिए परिक्खेवेणं,' मूले वित्थडे, मज्झे संखित्त, उप्पिं विसाले, वरव इरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे 'सण्हे लण्हे घटे मढे निरए निम्मले निप्पंके निक्कंकडच्छाए सप्पभे समिरिईए सउज्जोए पासादीएद रिसणिज्जे अभिरूवे पडिरूवे । से णं एगाए पउमवरवेइयाए, वणसंडेण य सव्वो समंता संपरिक्खित्ते ।
पउमवरवेइयाए वणसंडस्स य वण्णो । ११६. तस्स णं तिगिछिकूडस्स उप्पायपव्वयस्स उप्पि बहुसम-रमणिज्जे भूमिभागे
पण्णत्ते-वष्णनों ।। १२०. तस्स णं बहुसम-रमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे, एत्थ णं महं एगे
पासायव.सए पण्णत्ते—अड्ढाइज्जाइं जोयणसयाई उड्ढं उच्चत्तेणं, पणुवीसं जोयणसयं विक्खंभेणं । पासायवण्णो । उल्लोयभूमिवण्णओ। अट्ठजोयणाई
मणिपेढिया । चमरस्स सीहासणं सपरिवार भाणियव्वं ।। १२१. तस्स णं तिगिछिकडस्स दाहिणे णं छक्कोडिसए पणवन्नं च कोडोश्रो पणतीसं
च सयसहस्साइं पण्णासं च सहस्साई अरुणोदए समुद्दे तिरियं वीइवइत्ता अहे रयणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साइं, प्रोगाहित्ता, एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचा नामं रायहाणी पण्णत्ता एगं जोयणसयसहस्सं आयाम-विक्खंभेणं जंबूदीवप्पमाणा।
१. उव्वेहेणं गोथुभस्स आवासपव्वयस्स पमारणेणं
नेयवं, नवरं उवरिल्लं पमाणं मझे भारिणयव्वं जाव (क, ता, ब, वृ)। अ, म,
स संकेतितादर्शष द्वयोव योमिथणं श्यते । २. ० विग्गहे (अ, ब, स)। ३. सं० पा०-अच्छे जाव पडिरूवे । ४. राय० मू० १८६-२०१ । ५. राय० सू० २४-३११ ६. पण ० (अ, स)। ७. राय० सू० २०४। ८. राय० सू० २४-३४; भ० वृत्ति । है. तच्चवम् तस्स णं सिंहासणस्स अवरुत्तरे ण,
उत्तरेरणं, उत्तरपुरथिमे णं, एत्थ एं चमरस्स
चउसट्ठी सामारिणयसाहस्सोणं, चउसट्ठी भद्दासणसाहस्सीओ पण्णत्ताओ, एवं पुरथिमे ग पंचण्ई, अगमहिसोरणं सपरिवाराणं पंच भद्दासगाई सपरिवाराई, दाहिरणपुरस्थिमे ण अभितरियाए परिसाए चउध्वीसाए देवसाहस्सीणं चउव्वीसं भद्दासणसाहस्सीओ, एवं दाहिणणं पच्चत्यिमे र सत्तण्हं अरिणयाहिवईणं मज्झिमाए अट्ठावीसं भद्दासणसाहस्सीओ, दाहिरणपच्चत्थिमे णं बाहिराए बत्तीसं भद्दासणसाहसीओ, सत्त भद्दासगाई, चउद्दिसं आयरक्खदेवाणं चत्तारि भद्दासणसहस्सच उसट्ठीओ (वृ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org